________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
-------------------------------- मल २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक २०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजमश्नीदष्टणां श्रोतृणां च मनोनिवृतिकरमिति भावः, तच्च मनोनितिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपादनार्थमाह- नाव्यविधिः मलयगिरी- मणहर ' इति, 'मणहरे गीए मणहरे वाइए मणहरे नट्टे' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम् , या वृत्तिः पतदेवाह -'उपिन्जलभूते । उपिजलम्-आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति ?--महर्दिकदेवानामध्यतिशायितया
मू०२३ परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमूहचिचाक्षेपकारीति, 'कहकहभूते ' इति कहकहेत्यनुकरणं, कहकहति भूत-प्राप्त कह-13 कहभूतं, किमुक्तं भवति?-निरन्तरं तत्तद्विशेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिकचकवालबत्तिप्रेक्षकजनकृतमशसावचनबोलकोलाहलव्याकुलीभूतमिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभूत् । 'तए ण ते बहवे देवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गीतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां महन्लकानां भक्त्या-विच्छित्त्या चित्रम्-आलेखनमाकाराभिधानं वा यस्मिन् स स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः, एवं
सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्पग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादन डीपूर्वान्तर्गते नाट्यविधिप्राभृते, तच्चेदानी व्यवच्छिन्नमिति प्रथमं दिव्यं नाट्यविधिमुपदर्शयति, तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति २ ता ते चेव
॥ ५२ ।। भाणिय जाब दिवे देवरमणे पर्वतयावि होत्था, तए णं ते बहवे देवकुमारा य देवकुमारीओ य
SainEnatandh
lidunmurary.orm
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~113~