________________
आगम
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
(१३)
--------- ------------------------- मल २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
OCTC9DHARMERSERY
भितः पदेषु गेयनिवद्धेषु संचारो यत्र गेये तन्मदुरिभितपदसञ्चारं, तथा 'सुरइ ' इति शोभना रतियस्मिन् श्रोतां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरं प्रधानं चार-विशिष्टचङ्गिमोपेतं रूपं-स्वरूपं यस्य तदरचारुरूपं दिव्यंप्रधानं नृत्तसज गेयं प्रगीता अप्यभवन , 'कि ते' इत्यादि, किश्च ते देवकुमारा देवकुमारिकाध प्रगीतवन्तः प्रतिवन्तश्च 'उद्धयंताणं संखाणमित्यादि, अत्र सर्वत्रापि पठी सप्तम्पर्थे, ततोऽयमों-यथायोगमुयायमानादिषु शादिष, इह शशृङ्गशटिका-10 खरमुहीपेया परिपिरिकाणां वादनमुद्ध्यानमिति प्रसिद्ध, प्रणवपटहानामामोटनं मंभाहोरम्भाणामास्कालनं भेरीझल्लरीदुन्दुभीनां ताडनं मुरजमृदङ्गन्नन्दीमृदङ्गानामालपनं आलिङ्गकुस्तुम्बगोमुखीमदलानामुत्तालनं वीणाविपश्चीवलकीनां मच्छेनं भ्रामरीषड्भ्रामरीपरिवादनीनां स्पन्दनं बवासा (बदीसा) सुघोपानन्दियोषाणां सारणं महतीकच्छपीचित्रवीणानां कुट्टनं आमोदझञ्झानकुलानामामोटनं तुन्वतूणवीणानां स्पर्शनं मुकुन्दहुडकाविचिकीकडवानां मूर्छनं करटाडिडिमकिणिककडवानां वादनं दर्दरददरिकाकुस्तुन्वकलसिकामहुकानापुत्ताडनं तलतालकंसतालानामाताइन रिङ्गिासिकालतिकामकरिकाशिशुमारिकागा घान वंशवेणुवालीपिरलीपिरलीवधगाना फुकनमत उक्तं 'उद्धमंताणं संखाण मित्यादि, 'तए णं से दिवे गीए' इत्यादि, यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तदिव्यं गोतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधान, 'एवमभुए गीए इत्यादि, 'अग्भुए गीए अभुए वाइए अन्भुए नट्टे' अद्भुतं-आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारं-शृङ्गार शृङ्गाररसोपेतत्वात् , अथवा शृङ्गारं नामालङ्कृतमुच्यते, तत्र यदन्यान्यविशेषकरणेनालङ्कृतमिव गीतं वादनं नृनं वा तत् शृङ्गारामिति, 'उराले गीए उराले चाइए उराले न? ' उदारं-स्फारं परिपूर्णगुणोपेतत्वात् , नतु कचिदपि हीनं, 'मणुण्णे गीए मणुणे वाइए मणुने नट्टे' मनोज़-मनोऽनुकूल
REnatandana
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~112~