________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं [२०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सू० २३
सूत्रांक
[२०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजप्रश्नी तेवन्येषु च कुहरेपु खानुरूपाणि प्रतिशब्दसहस्राण्युत्थापयवर्तते इति, 'रत्तमिति रक्त इह यत् गेयरामानुरक्तेन गीतं गीयते तत् नाट्यविधिः मळयगिरी- रक्तमिति तद्विदा प्रसिद्धं, 'तिट्ठाणकरणसुध्ध मिति त्रीणि स्थानानि-उर:प्रभृतीनि तेषु करणेन क्रियया शुद्धं त्रिस्थानकरणशुद्धं, या वृत्तिः तद्यथा-उर-शुद्धं कण्ठशुद्धं शिरोविशुद्ध च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव ।
यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्ध, यदि वा ॥५१॥कायत उरकण्ठशिरोभिः श्लेष्मणा अव्याकुलितैर्विशुद्धगीयते तत उराकण्ठशिरोविशुद्धत्वान्विस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन
यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु मुष्ठ-अतिशयेन सम्पयुक्तं सकुहरगुजदंशतन्त्रीतलताललयग्रहसुसम्पयुक्तं, किमुक्तं भवति?-सकहरे वंशे गुञ्जति तन्ध्यां च वाघमानायां यदंशतन्त्रीस्वरेणाविरुदं तत् सकुहरगुजदंशतन्त्रीसुसन्मयुक्तं, तथा परस्परहतहस्ततलस्वरानुवति यत् तत् तलसुसम्पयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिः पादोत्क्षेपो यच नृत्यता नर्तिकापादोत्लेपस्तेन समं तत् तालसुसम्पयुक्तं, तथा शृङ्गमयो दारुमयो दन्तमयो वा योजुलिकोशिकस्तेनाहतायास्तन्याः स्वरम
कारो लयस्तमनुसरन् गेयलयसुसम्पयुक्तं, तथा यः प्रथमं वंशतन्त्र्यादिभिः स्वरो गृहीतस्तनमार्गानुसारि ग्रहमुसम्मयुक्तं, तथा P'महुर ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत् , तथा 'सममिति तलवंशस्वरादिसमनुगतं समं 'सललिय'ति यत्स्वर
घोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेन वर्चते इति सललितं, यदि वा इति यत् ओषेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-'मउरिभितपदसञ्चारं तत्र मृदुर्मुदुना- ॥ ५१॥ स्वरेण युक्तो न निष्टुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेपेषु च सश्चरन् रङ्गवीच प्रतिभासते(स)पदसश्चारो रिमित उच्यते, मृदुरि
NER
I
nsuranorm
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~111~