________________
आगम
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
(१३)
----------------------------------- मल २४-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक ર૪-ર
दीप अनुक्रम [२४-२५]
समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेडिसोस्थियसोवस्थिपूसमाणगमच्छंडमगरंडजागमाराफुल्लाबलिप उमपत्नसागरतरंगवसतलतापउमलयभनिचित्रं णाम दिवं णट्टविहिं उबदसति । एवं च एक्वेकियाए णट्टविहीए समोसरणादीया एसा वनवया जाव दिवे देवरमणे पवनेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिह उसमतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभनिचित्तं णामं दिवं णढविहि उवदंसंति ३ । एगतो वकं दुहओ वकं [ एगतो खुह दुहओ खुहं ] एगो चक्कवालं दुही चकवालं चक्कद्दचक्कवालं ४ णामं दिवं णट्टविहिं उपदसति चंदावलिपविभनि च वलियावलिपविभानि च हंसायलिपविभत्तिं च सरावलिपविभानिं च एगावलिपविभत्तिं च तारावलिपविभन्निं च मुनावलिपविभनि च कणगावलिपविभत्तिं च रयणावलिपविभनि च णाम दिवं णट्टविहं उपदसति ५ चंदुग्गमणपविभत्रिं सूरुग्गमणपविभतिं च उग्गमणग्गमणपविभन्निं च णामं दिवं णट्टविहं उबदंसेति ६ चंदागमणपविभन्निं च सूरागमणपविभत्तिं च आगमणागमणपविभनि च णामं दिवं गट्टविहं उवदंसंति ७ चंदावरणपविभन्निं च सरावरणपविभत्तिं च णामं दिवं णट्टविहं उबदसति ८ चंदत्यमणपविभन्निं च सूरस्थमणपविभन्निं च अत्थमणऽस्थमणपविभनि नाम दिवं णविहं उपदंसंति ९ चंदमंडलपविभनि च सूरमं
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~114~