________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
------------- मूलं २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३], उपांगसूत्र- [२] “राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२०-२३]
दीप अनुक्रम [२०-२३]
सहक-समान वयो येषां ते तथा तेषां 'सरिसलावण्णरूबजोवणगुणोववेयाण मिति सदृशेन लावण्येन लवणिना अतिसुभगया| शरीरकान्त्यति भावः, रूपेण-आकृत्या यौवनेन यौवनिकया गुणैः-दक्षत्वप्रियंवदत्वादिभिरुपपेताः सदृशलावण्यरूपयविनगुणोपपेतास्तपा, 'एगाभरणवसनगहियनिजोगाणमिति एका-समानः आभरणवसनादि:-आभरणवसनलक्षणो गृहीतो निर्योग:-उपकरणमानाटयोपकरणं यैस्ते तथा तेषां, 'दुहओ संवेल्लियम्गनियत्थाणं ति द्विधातो-योः पार्श्वयोः संवेल्लितानि-संवृत्तानि भग्राणि यस्य तद द्विधातःसंवेल्लिताग्रं न्यस्तै सामर्थ्यादुत्तरीयं यैस्ते तथा तेषां, तथा 'उप्पीलियचित्तपट्टपरियरसफेणगावत्तरइयसंगयपलंबवत्वंतचित्तचिल्ललगनियंसणाण मिति, उत्पीडितः अत्यन्तावद्धश्चित्रपट्टो-विचित्रवर्णपट्टरूपः परिकरो येस्ते तथा यस्मिन्नावर्त्तने फेनविनि
मो भवति स सफेनकावर्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गता-नाट्यविधावुपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य तत्तथा तत् चित्रं चित्रवर्णं चिल्ललग देदीप्यमानं निवसन-परिधानं येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेपा, 'एगा-3 बलिकंठरइयसोभंतवच्छपरिहत्यभूसणाण' मिति, एकावलियो कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा, परिहत्वशब्दो देश्यः परिपूर्णवाचका, पटिहस्थानि-पूर्णानि भूपणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषा, नट्टसज्जाण' नृत्ये सज्जा:गुणीभूता नृत्यसज्जास्तेषां । तदनन्तरं च यथोक्तविशेषणविशिष्टं वामं भुज प्रसारयति, तस्माद्-वामभुजात् अष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह-'सस्सियाण सरित्तयाणं सरिव्वयाण सरिसलावण्णरूवजोवणगुणोववेयाणं एगाभरणवसणगहियनिजोईणं दुहतोसंवेल्लियग्गनियत्वीणमिति पूर्ववत् 'आविद्धतिलयामेलाणं' आबिद्धस्तिलक आमेलव-शेखरको यकाभिस्ता आविद्धतिलकामेलास्तासां 'पिणद्धगेवेज्जकञ्चुकाण'मिति, पिनद्धं ग्रैवेयक-ग्रीवाभरणं कञ्चुकश्च यकाभिस्तास्तथा तासा
murary orm
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~106~