________________
आगम
(१३)
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्ति:)
------------- मूलं २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक २०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजमश्नी/ तए णमित्यादि, ततः पारिणामिक्या बुध्ध्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्त, केवलं मया भक्तिरात्मीयो- नाट्यदर्शमलयगिरी- पदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते स्तौति नमस्यति-कायेन बन्दित्वा नमस्थित्वा नम् या वृत्तिःच 'उत्तरपुरच्छिमं दिसीभागमित्यादि सुगम, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमाणिपीठिकासिंहासनतदुपर्युलोचाकुशमुक्ता
०२३ दामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमित्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणाम करोति, कृत्वा ॥४८॥
चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः। 'तए णमित्यादि, ततः मूर्याभो देवः 'तत्पथमतया' तस्य-नाटयविधेः प्रथमतायां दक्षिण भुज प्रसारयति, कथम्भूतमित्याह-'नानामणिकणगरयणविमलमहारिहनिषणी-15 शचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुज्जल' इति नानाविधानि मणिकनकरत्नानि येषु तानि नानापणिकन-1
करत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावर्णतया रत्नानि नानाविधानि कर्कतनादीनि, तथा विमलानि-निर्मलानि तथा महान्तमुपभोक्तारमहन्ति यदिवा महम्-उत्सवं क्षणमहन्तीति महार्हाणि तथा निपुणं-निपुणबुद्धिगन्य यया भवति एवं ' ओविया । इति परिकमितानि 'मिसिमिसंतात्त' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानिकलाचिकाभरणानि तुटितानि-बाहुरक्षका अन्यानि व यानि वरभूषणानि तैरुज्ज्वलं-भास्वरं तथा पीचरं स्थूलं प्रलम्व-दीर्थे । तए णमित्यादि, ततः तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिक शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह-सदृशाना,
॥ ४८ ॥ समानाकाराणामित्यर्थः, तत्राकारेण कस्यचि(वि)त सदृशोऽपि वर्णतः सदृशो न भवति ततः सदृग्वर्णत्वातिपादनार्थमाह- सरिचयाण'मिति, सदृशी सहग् वर्णत्वक् येषां ते तथा, सहकत्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह-सरिव्ययाणं'
FET
Saintamatund
r a
Audioraryou
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~105