________________
आगम
[भाग-१५] “राजप्रश्नीय” – उपांग सूत्र-२ (मूलं+वृत्तिः )
(१३)
----------------------------------- मल २०-२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१३] उपांगसूत्र- [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक २०-२३]
दीप अनुक्रम [२०-२३]
श्रीराजमश्नी नानामणिकगारयणभूसणविराइयंगमंगीण मिति, नानाविधानि मणिकनकरत्नानि येषु भूषणेषु नानि नानामणिकनकरत्नानि | नाट्यविधिः मलयगिरी नामणिकनकरत्नभूपर्णविराजितान्यङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यास तास्तथा तासां, 'चंदाणगाणं चन्दद्धसपनिहालाणं चन्दाया वृत्तिः हियसोमदंसगाणं उक्का इव उज्जोवेमाणीणमिति सुगम 'सिङ्गारागारचारवेसाणं हसियभणियचिट्ठियविलाससलालियसंलापणिउण
जुत्तोवयारकुसलाणं महियाउजाणं नट्टसज्जाणमिति पूर्ववत् । 'तए णं से भूरियामे देवे' इत्यादि, ततः (स) मर्याभो देवोऽष्टशतं शङ्खानां | साविकर्वति, अष्टशतं शववादकानाम १, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां २ अष्टशत शहिकानां अष्टशतं शडिकावादकानां२, हस्वः
शङ्खो जात्यन्तरात्मकः शडिका, तस्या हि स्वरो मनाक् क्ष्णिो भवति, न तु शवदतिगम्भीरः, तथा अशां वरमुखीनां -काहलानां असतं खरमुखीवादकानाम् ३, अष्टशतं पेयाना, पेपा नाम महती काहला, अष्टशतं पेयवादकानां ४, अष्टशतं पीरिपीरिकाणां-कोलिक-19
पुटवनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकनां ५ अष्टशतं पणवाना, पणवो-भाण्डपरहो लघुपटहो वा अशतं पगववादकानां डा६ अष्टशतं पन्हानां अष्टशतं पटहवादकानां ७ अष्टशतं भम्भानां भम्भा-हका अष्टशत भन्भावादकानां ८ अश होरम्भाणा,
होरम्भा-महाढ का अशत होरम्भावादकानां ९ अष्टशतं भेरीणां-ढकाकृतिवाधविशवरूपाणामष्टशतं भेरीवादकाना १० अशनं| काझल्लरीणां झारीनाम-चौवनद्धा विस्तीर्णवलयाकारा अशतं झल्लरीवादकानां ११ अशतं दुन्दुभीनामष्टशतं दुन्दुभिवादकानां
दुन्दुभिर्भयाकारा सङ्कटमुखी देवातोयविशेषः १२ अष्टशतं मुरुजानां महाप्रमागो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां |१३ अष्टशतं मृदङ्गानां लघुमदलो मुदङ्गोऽष्टशतं मृदङ्गवादकानां १४ अष्टशतं नन्दीमृदङ्गानां नन्दीमृदङ्गो नाम एकतः ॥ ४९ ॥ सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां १५ अष्टशतमालिङ्गानां आलिङ्गो-मुरजवायविशेष एवाष्टश
For P
OW
aaurary.org
भगवत् महावीरस्य संमुख: सूर्याभदेव-कृत् नाट्यविधि-दर्शनं
~107~