SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४४] जाव तच्चकम्मसम्पयासम्पउत्ते, से तेणगुणं देवाणुप्पिया एवं बुच्चइ-समणे भगवं महावीरे महामाहणे । आगए गं|| देवाणप्पिया इहं महागोवे ?, के णं देवाणुप्पिया! महागोवे ?, समणे भगवं महावीरे महागोवे, से केणद्वेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे | खजमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे संगोवेमाणे निव्वाणमहावार्ड साहत्थिं सम्पावेद, से तेणद्वेणं सद्दालपुत्ता ! एवं बुच्चइ-समणे भगवं महावीरे महागोवे। आगए णं देवाणुप्पिया ! इह महासत्थवाहे ?, के णं देवाणुप्पिया!महासत्थवाहे ?, सद्दालपुना ! समणे भगवं महावीरे महासत्थवाहे, से केणद्वेणं. 2, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे | धम्ममएणं पन्थेणं सारक्खमाणे० निब्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं सद्दालपुत्ता एवं बुच्चइसमणे भगवं महावीरे महासत्थवाहे । आगए ण देवाणुप्पिया ! इहं महाधम्मकही?,के णं देवाणुप्पिया महाधम्मकहीं ? समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु देवाणुप्पिया समणे भगवं महावीरे महइमहालयसि संसारांस बहवे जीवे नस्समाणे विणस्समाणे ख०छि०मि लु० वि० उम्मग्गपडिवन्ने सप्पहविप्पणटे मिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिँ अद्वेहि य जाव वागरणेहि य चाउरन्ताओ संसार-3 कन्ताराओ साहत्थिं नित्थारेइ, से तेणटेणं देवाणुप्पिया ! एवं बुच्चइ-समणे भगवं महावीरे महाधम्मकही। आगए थे अनुक्रम [४६] सद्दालपुत्रस्य गोशालकेन सह वार्तालाप: ~99~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy