________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [७],
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४]
दीप
उपासक
दिवाणुप्पिया ! इहं महानिजामए ?, केणं देवाणुप्पिया! महानिजामए ?, समणे भगवं महावीरे महानिजामए, से केण-21 सदालदशाङ्गे
टेणं०१, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे जाव विलुपुत्र । बुड्डमाणे निबुड्डुमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं सम्पावेइ, से तेणटेणं देवाणुप्पिया! एवं
गोशालेन
वार्चा बुच्चइ-समणे भगवं महावीरे महानिजामए । तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी-तुभे पाणं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविण्णाणपत्चा, पभू णं तुम्भे मम धम्माय
रिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेनए !, नो तिणट्टे समढे, से केणद्वेणं देवाणुप्पिया ! एवं| कच्चइ-नो खलु पभू तुम्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता! से जहानामए केइ
पुरिसे तरुणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुकवा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसं वा सेणयं वा हत्यसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि 2 वा सिङ्गसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निच्चलं निष्फन्दं धरेइ, एवामेव समणे भगवं महावीरे ममं बहहिं अट्ठोहि य हेऊहि य जाव बागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं| करेइ, से तेणद्वेणं सदालपुत्ता ! एवं बुच्चद-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं साई विवाद करे-[21॥४५॥ चए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मङ्कलिपुतं एवं वयासी-जम्हा णं देवाणुप्पिया ! तुभ मम धम्माय
अनुक्रम
[४६]
amera
सद्दालपुत्रस्य गोशालकेन सह वार्तालाप:
~100~