________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [७],
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
।
प्रत
सूत्रांक
[४४]
रियस्स जाव महावीरस्स संतेहिं तच्चेहि तहिएहिं सन्भूएहि भावेहिं गुणकित्तणं करेह तम्हाणं अहं तुम्मे पाडिहारिए पीढ जाव संथारएणं उवनिमन्तोम, नो चेव णं धम्मोति वा तवोत्ति वा,तं गच्छह णं तुम्भे मम कुम्भारावणेसु पाडि-| हारियं पीढफलग जाब ओगिण्हित्ताणं विहरह, तए णं से गोसाले मङलिपुत्ते सदालपुत्तस्स समणोवासयस्स एयमहूँ| पडिसुणेइ २ ना कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिहिता णं विहरइ, तए णं से गोसाले मङ्कलिपुत्ते सद्दा
लपुतं समणोवासयं जाहे नो संचाएइ बहूहिं आघवणाहि य पण्णवणाहि य सण्णवणाहि य विष्णवणाहि य निग्गसन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नग
राओ पडिणिक्समइ २ ना बहिया जणवयविहारं विहरइ (सू. ४४) | 'महागोवे'त्यादि गोपो--गोरक्षकः स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः ॥ 'नश्यत' इति सन्मागांञ्चचवमानान् 'विनश्यत' इत्यनेकशो म्रियमाणान् 'खाद्यमानान् । मृगादिभावे व्याघ्रादिभिः 'छिद्यमानान् । मनुष्यादिभावे खगादिना मिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् बाघोपध्यपहारतः गा इवेनि गम्यते, 'निव्वाणमहावार्ड' ति सिद्धिमहागोस्थानविशेष 'साहत्थेचि स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः ॥ महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते-'आगए णं देवाणुप्पिया ! इह महाधम्मकही ?, के गं देवाणुप्पिया ! महाधम्मकही, समणे भगवं महावीरे महाधम्मकही, से केणद्वेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सदालपुत्ता ! समणे
अनुक्रम
[४६]
SAREERITana
सद्दालपुत्रस्य गोशालकेन सह वार्तालाप:
~101~