________________
आगम
(७)
भाग-१३ "उपासकदशा अध्य यन [७],
------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक- दशाङ्गे
प्रत
॥४६॥
सूत्रांक
वार्ता
[४४]
भगवं महावीरे महइमहालयसि संसारंसि बहवे जीवे नस्समाणे जाव विलुप्पमाणे उम्मग्गपंडिचन्ने सप्पहविपणद्वे मिच्छत्तबलाभिभूए सद्दालअट्ठविहकम्मतमपडलपडोच्छन्ने बहूर्हि अटेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य चाउरन्ताओ संसारकन्ताराओपुत्राध्य साहत्यिं नित्यारेइ, से तेगडेणं सहालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि"त्ति, कण्ठ्योऽयं, नवरं जीवानां नश्यदादिविशेषण- गोशालेन हेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्--आश्रितकुहाष्टिशासनान् सत्पथविप्रनष्टान्-त्यक्तजिनशासनान्, एतदेव कथामिअत्याह-मिथ्यात्वबलाभिभूतान् , तथा अष्टविधकमैंच तमःपटलम्-अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति । तथा निर्यासकालापके 'बुद्धमा
णे ति निमज्जतः 'निबुडमाणे ति नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे' चि उत्प्लाव्यमानान्॥ |'पभुति प्रभवः समाः इतिच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि, छेका:-प्रस्तावज्ञाः, कलापण्डिता इति श्रद्धा व्याचक्षते तथा इतिदक्षा:-कार्याणामविलम्बितकारिणः तथा इतिष्ठा:-दक्षाणां प्रधाना वाग्मिन इति वृदैरुक्तं, कचित्पत्तट्ठा इत्यधीयते, तत्र मातार्थाः कृतप्रयोजनाः, तथा इतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्त, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धातोपदेशाः, वाचनान्तरे 'इतिमेधाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिविज्ञानप्राप्ताः' अवाप्तसदोधाः। 'से जहे'त्यादि, अथ यथा नाम कश्चित्पुरुषः 'तरुणे' त्ति वर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं 'बलवं सामर्थ्यवान् 'जुगवं' युगं कालविशेषः तत्पशस्तमस्यास्तीति युगवान्, दुष्टकालस्य बलहानिकरत्वात्तव्यबच्छेदार्थमिदं विशेषणं, 'जुवाणे' ति युवा-बयाप्राप्तः, 'अप्पायडू ति नीरोगः 'थिरग्गहत्थे ति सुलेखकवद्, अस्थिराग्रहस्तो हि ॥४६॥ न गावग्रहो भवतीति विशेषणमिदं 'दढपाणिपाए नि प्रतीत पासपिट्ठन्तरोरुपरिणए' ति पाचौं च पृष्ठान्तरे च तद्विभागी ऊरू
अनुक्रम
[४६]
REsamand
FarPranaamsamucom
F
amirary.org
सद्दालपुत्रस्य गोशालकेन सह वार्तालाप:
~102