SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४४] दीप च परिणती-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः, 'तलजमलजुयलपारिधनिभबाहुत्ति तलयो:-ताला भिधानवृक्षविशेषयोः यमलयोः-समश्रेणीकयोर्ययुगलं परियश्च-अर्गला तन्निभौ-तत्सदृशौ बाहू यस्य स तथा, आयतबाहारत्यर्थः, घणनिचियवट्टपालिखन्धेत्ति घननिचितः-अत्यर्थं निविडो वृत्तश्च-वर्तुलः पालिवत्-तडागादिपालीव स्कन्धौ-अंशदेशौ यस्य स तथा, 'चम्मट्ठगदुहणमोडियसमाहयनिचियगायकाए'त्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मकुतपरूपा यदाकर्षणेन धनुर्धरा व्यायाम कुर्वन्ति द्रुघणो-मुद्गरो मौष्टिको-मुष्टिममाणः पोतचर्मरज्जुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्ती सत्यां ताडिअतानि निचितानि गात्राणि-अङ्गानि यत्र स तथा स एवंविधः कायो यस्य स तथा, अनेनाभ्यासमनितं सामर्थ्यमुक्तं, 'ला णपवणजइणयायामसमत्थे ति लङ्घणं च-अतिक्रमणं प्लवनं च--उत्प्लवनं जविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए'त्ति अन्तरोत्साहवीर्ययुक्त इत्यर्थः 'छए' त्ति प्रयोगशः 'दरखे ति शीघ्रकारी 'पत्तद्वै त्ति अधिकृतकमणि निष्ठाङ्गन्तः प्राप्तार्थः, प्रज्ञ इत्यन्ये, 'कुसले ति आलोचितकारी 'मेहावि' ति सकदृष्टश्रुतकर्मज्ञः 'निउणे' त्ति उपायारम्भकः 'निउणसिप्पोवगए' चि सूक्ष्मशिल्पसमन्वित इति, अजं वा--छगलं एलकं वा-उरभ्रं शूकरं वा-वराहं कुर्युटतित्तिरवर्तक लावककपोतकपिञ्जलवायसश्येनकाः पक्षिविशेषा लोकप्रसिद्धाः, 'हत्थंसि व' ति यद्यप्यजादीनां इस्तो न विद्यते तथाष्यतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चपा हस्तपादखुरपुच्छपिच्छशृङ्गाविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, श्टङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दो यद्यपि गजदन्ते रूढस्तथापीह शूकरदन्ते प्रतिपत्तव्यः, साधर्म्य १एन कोलेभदन्तयोरित्यनेकार्थोक्तिः अनुक्रम [४६] janewrary.orm सद्दालपुत्रस्य गोशालकेन सह वार्तालाप: ~103~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy