SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उपासक पुत्राध्य. ॥४७॥ प्रत सूत्रांक [४४] विशेषादिति, निश्चलम्-अचलं सामान्यतो निष्पन्दं-किश्चिञ्चलनेनापि रहितम् , 'आघवणाहि या ति आख्यानैः प्रज्ञापना सद्दाक भिः-भेदतो वस्तुमरूपणाभिः 'सज्ञापनाभिः सज्ञानजननैः 'विज्ञापनाभिः अनुकूलभाणितेः ।। (सू. ४४) तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील. जाव भावेमाणस्स चोइस संबच्छरा वइकन्ता, देवकृत |पण्णरसमस संवच्छरस्स अन्तरा वट्टमाणस्स पुव्वरत्नावरत्तकाले जाव पोसहसालाए समणस्स भगवआ महावीरस्स उपसगोदि अन्तियं धम्मपण्ण िउवसम्पजित्ता णं विहरइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुदरतावरनकाले एगे देवे अन्तियं पाउभवित्था, तए णं से देवे एग महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासी-18 जहा चुलणीपियस्स तहेब देवो उवसग्गं करेइ, नवरं एक्कक्के पुत्ते नव मंससोल्लए करेइ जाव कणीयसं घाएइ २ ता जाव आयश्चइ, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्वं समणोवासयं अभीयं जाव पासिचा चउत्थंपि सद्दालपुत् समणोवासयं एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया अपत्थियपशस्थिया जाव न भञ्जसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मविइजिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि २ ता तव अग्गओ घाएमि २ ना नव मंससोल्लए करेमि २ चा आदाणभरियसि कडाहयसि अद्दहमि २ ना तव गायं मंसेण य सोणिएण य आयश्चामि, जहा गं तुम अट्टदुहट्ट ||४७॥ जाव ववरोविज्जास, तए णं से सद्दालपुत्ते समणोवासए तेणं देवणं एवं वुत्ते समाणे अभीए जाव विहरद, तए णं से अनुक्रम [४६] सद्दालपुत्र: एवं तस्य देवकृत-उपसर्ग: ~ 104~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy