________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [७],
------ मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४५]
देवे सद्दालपुत्तं समणोवासयं दोचपि तच्चपि एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया त चेव भणइ, तए णं तस्स सबालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स अय अन्झथिए ४ समुप्पन्ने एवं जहा चुलणीपिया तहेब चिन्तेइ जेणं ममं जेटुं पुतं जेणं ममं मझिमयं पुत्तं जेणं मम कणीयसं पुत्तं | जाव आयञ्चइ जाऽवि यणं ममं इमा अग्गिमित्ताभारिया समसुहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता
मम अम्गओ घाएचए, तं सेयं खलु मम एवं पुरिसं गिण्हित्तएत्तिकहु उद्धाइए जहा चुलणीपिया तहेव सव्वं भाणिकायब्वं, नवरं अग्गिमिचा भारिया कोलाहलं मुणित्ता भणइ, सेसं जहा चुलणीपियावत्तब्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ, निक्खेवओ।। (सू.४५) सत्तमस्स अस्स उवासगदसाणं सत्तमं अन्झयणं समतं
इति सप्तमाध्ययनविवरणं समाप्तम् ॥
अष्टममध्ययनम् ॥ अट्ठमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया तत्थ णं रायगिहे महासयए नामं राहावई परिवसइ, अडे जहा आणन्दो, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ निहाणपउत्ताओ अट्ठहिरण्णकोडिओ सकंसाओ बुदिपउत्ताओ अट्ठ हिरण्णकोडिओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था,
अनुक्रम
[४७]
सद्दालपुत्र: एवं तस्य देवकृत-उपसर्ग: अत्र सप्तमं अध्ययनं परिसमाप्तं अथ अष्टमं अध्ययनं "महाशतक' आरभ्यते [महाशतक-श्रमणोपासक कथा]
~105~