________________
आगम
(७)
भाग-१३ "उपासकदशा' अध्ययन [८],
----- मूलं [४६-४७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [+७], अंग सूत्र - [+] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
10
उपासक- दशाङ्गे
॥४८॥
प्रत सूत्रांक [४६-४७]
अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलपरियाओ अट्ठ हिरण्णकोडिओ अट्ट वया दसगोसाहस्सिएणं वएणं होत्था अबसेसाणं दुवालमण्हं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी एगमेगे ये
मनपा काध्य. वए दसगोसाहस्सिएणं वएणं होत्था ॥ (सू. ४६) तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, जहाऋद्धियमआणन्दो तहा निग्गच्छइ तहेब सावयधम्म पडिवज्जइ, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ठ वया, प्रतिपत्तिश्च रेवईपामोक्खाहिं तेरसहि भारियाहिं अवसेस मेहुणविहिं पञ्चक्खाइ, सेसं सव्वं तहेव, इमं च णं एयारूवं अभिग्गहं । अभिगिण्हद कल्लाकल्लिं च णं कप्पद मे वेदोणियाए कंसपाईए हिरण्णभारयाए संववहरितए, तए णं से महासयए। समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ ॥ (मू. ४७) __अष्टपमपि सुगम, तथापि किमपि तत्र लिख्यत'सकंसाओ'त्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सांस्याः कोलघरियाओ'त्ति कुलगृहात्-पितृगृहादागताः कौलगृहिकाः ।। सू. ४७॥
तए णं तीसे रेवईए गाहावइणीए अन्नया कयाइ पुवरत्तावरत्तकालसमपंसि कुडुम्ब जाव इमेयारूवे अज्झ-13 थिए ४, एवं खलु अहं इमासि दुवालसण्हं सवत्तीणं विधाएणं ना संचाएमि महासयएणं समणोवासरण सद्धिं उरा
दीप अनुक्रम [४८-४९]
A
murary.org
महाशतकस्य भार्या रेवती संबंधी कथा
~106~