SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्य यन [८], ------ मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४८] लाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरिचए, त सेयं खलु ममं एयाओ दुवालसबि सवत्तियाओ अग्गिप्प-1 ओगेणं वा सत्थप्पओगेणं या विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयार्सि एगमेगं हिरण्णकोर्डि एगमेगं वयं सयमेव उवसम्पजित्ता णं महासयएणं समणोवासएणं सद्धिं उरालाई जाव विहरित्तए, एवं सम्पेहेइ २ ना तासिं दुवालसण्हं सवत्तीणं अन्तराणि य छिहाणि य विवराणि य पडिजागरमाणी विहरइ, तए णं सा रेवई गाहावइणी अन्नया कयाइ तासि दुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थप्पओगेणं उद्दवेइ २ ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ २ ता तासिं दुवालमण्हं सवचीणं कोलपश्यिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयभेव पडिवजह २ ना महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाई भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मसलोलुया मंसेस मुच्छिया जाव अन्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महुं च मेरगं च मजं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ ॥ ( सू. ४८) । का 'अन्तराणि यत्ति अवसरान् 'छिद्राणि विरलपरिवारत्वानि 'विरहान्' एकान्तानिति, 'मंसलोले'त्यादि, मांस लोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमूच्छिता, तदोषानभिज्ञत्वेन मूढेत्यर्थः, मांसग्रथिता-मासानुरागतन्तुभिः सन्दर्भिता, मांसगृद्धा-तद्भोगेऽप्यजातकाङ्क्षाविच्छेदा, मांसाध्युपपन्ना-प्रसिकाग्रचित्ता, ततश्च बहुविधर्मीसँच सामान्यैः वद्विशेषैश्च, तथा चाइ'सोल्लिएहि यत्ति शूल्यकैश्च-शूलसंस्कृतकैः तलितैश्च वृतदिनाऽनौ संस्कृतैः भजितैश्च-अग्निमात्रपकैः सहेति गम्यते,सुरां च अनुक्रम [५०] rainrary.au महाशतकस्य भार्या रेवती संबंधी कथा ~107~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy