________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [८],
------ मूलं [४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
॥१९॥
सूत्रांक
[४८]
उपासक काष्ठपिष्टनिष्पना मधु च-क्षौद्रं मेरकं च-मद्यविशेष मद्यं च-गुडघातकीभवं सीधु च-तद्विशेष प्रसन्नां च-मुराविशेष आस्वाददाङ्गायन्ती-ईपत्स्वादयन्ती कदाचिद् विस्वादयन्ती-विविधमकारैर्विशेषेण वा स्वादयन्तीति कदाचिदेव परिभाजयन्ती स्वपरिवारस्य काध्य. परिभुञ्जाना सामस्त्येन विवक्षिततद्विशेषान् ॥ (सु. ४८)
भरवत्या मांतए णं रायगिहे नयरे अन्नया कयाइ अमाधाए धुढे याविहोत्था, तए णं सा रेवई गाहावइणी मैसलोलुया समृद्धता मंसेस मुच्छिया ४ कोलघरिए पुरिसे सदावेइ २ ना एवं वयासी-तुभे देवाणुप्पिया ! मम कोलघरिएहितो वएहितो मांसभक्षण कल्लाकल्लिं दुवे दुवे गोणपोयए उद्दवेह २ ना ममं उवणेह, तए ण ते कोलघरिया पुरिसा रेवईए गाहावदणीए तहनि एयम₹ विणएणं पडिसुणन्ति २ ना रेवईए गाहावदणीए कोलघरिएहितो वएहितो कल्लाकल्लिं दुवे दुवे गोणपोयए वहन्ति २ ता रेवईए गाहावइणीए उवणेन्ति, तए णं सा रेवई गाहबइणी तेहिं गोणमंसेहि सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरद (सू. ४९). । 'अमाघातो' रूदिशब्दत्वात् अमारिरित्यर्थः 'कोलघरिएत्ति कुलगृहसम्बन्धिनः 'गोणपोतकौ' गोपुत्रको 'उद्दवह'त्ति विनाशयत ॥ (सू. ४९)
तए णं तस्स महासयगस्स समणोवासमस्स बहूहिं सील जाव भावमाणस्स चोइस संवच्छरा वइक्कन्ता, एवं तहेव जेटुं पुतं ठवेद जाव पोसहसालाए धम्मपण्णत्तिं उवसम्पजित्ता गं विहरइ. तए णं सा रेवई गाहावाणी
अनुक्रम [५०]
REaramana
For Pare
AJanataram.org
महाशतकस्य भार्या रेवती संबंधी कथा
~108~