SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [८], ------ मूलं [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५० श्रीप मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकडमाणी २ जेणेव पोसहसाला जेणेव महासयए सम० तेणेव उवागच्छइरत्ना मोहुम्मायजणणाई सिङ्गारियाई इत्थिभावाई उवदंसेमाणी २ महासयय समणोवासयं एवं वयासी-हं भो महासयया समकाणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्सकामया धम्मकडिया ४ धम्मपिवासिया ४ किणं तुम्भ देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा ? जपणं तुमं मए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमद्रं नो आढाइ नो परियाणाइ अणाढाइजमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ, तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चपि । तचंपि एवं वयासी-हे भो ते चेव भणइ, सोऽवि तहेव जाव अणाडाइजमाणे अपरियाणमाणे विहरद, तएणं सा रेवई | गाहावइणी महासयएणं समणोवासपणं अणाढाइजमाणी अपरियाणिज्जमाणी जामेव दिसं पाउन्भूया तामव दिसं पडिगया ॥ (सू. ५०) | 'मत्त'त्ति सुरादिमदवती 'लुलिता' मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णा-विक्षिप्ताः केशा यस्याः सा तथा| उत्तरीयक-उपरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान् शृङ्गारिकान्-शृङ्गाररसवतः स्त्रीभावान्-कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती 'हं भो त्ति आमन्त्रणं महासयया ! इत्यादेविहरसीतिपर्यवसानस्य रेवतीवाक्यस्यायमभिप्रायःअयमेवास्प स्वर्गो मोक्षो वा यत् मया सह विषयसुखानुभवन, धर्मानुष्टानं हि विधीयते स्वर्गाद्यर्थ, स्वर्गादिश्चेष्यते सुखार्थ, सुख अनुक्रम [१२] महाशतकस्य भार्या रेवती संबंधी कथा ~109~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy