SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [८], ------ मूलं [५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सपासक प्रत दशा ॥५०॥ सूत्रांक [५०] चैतावदेव ताबद्दष्टं यत्कामासेवनमिति, भणन्ति च-"जई नत्वि तत्व सीमंतिणीओ मणहरपियशवण्णाओ। तारे सिद्धतिय बन्धणं खु द महाशतमोक्खो न सो मोक्खो ॥१॥" तथा "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलो- कारेवतीकचनाः ॥ १॥" तथा "द्विरष्टवा योषित्पञ्चविंशतिकः पुमान् । अनयोनिरन्तरा प्रीतिः, स्वर्म इत्यभिधीयते ।। १॥" (सू. ५०) उपसर्गः तए णं से महासयए समणोवासए पढमं उवासगपडिमं उवसम्पजिना णं विहरइ, पढमं अहामुत्तं जाय । अवधि ज्ञान एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसन्तए जाए, तए णं तस्स महासय| यस्म समणोवासयस्स अन्नया कयाइ पुच्चरत्तावरत्तकाले धम्मजागरियं जागरमाणस अयं अज्झस्थिए ४ एवं सला अहं इमेणं उरालेणं जहा आणन्दो तहेव अपच्छिममारणलियसंलेहणाझसियसरीरे भत्नपाणपडियाइक्खिए काला अणवकडमाणे विहरइ, तए णं तस्स महासयगस्स समणोवासगस्त सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहि-10 णाणे समुप्पन्ने पुरथिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पञ्चस्थिमेणं, उत्तरणं है। जाव चुल्लहिमवन्तं वासहरपब्वयं जाणइ पासइ, अहे इसीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सटिइयं जाणइ पासइ ॥ (सू. ५१) ॥५०॥ दीप अनुक्रम [१२] १ पविन सन्ति तत्र सीमन्तिन्यो मनोदप्रियलयपर्णाः । तदा अरे सैद्धान्तिक ! बन्धनमेष मोक्षानस मोक्षः॥१॥ REaratundlNI Auditurary.com महाशतकश्रावक द्वारा उपासक-प्रतिमा स्वीकरणम् ~110~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy