SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ------ मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत उपासकदशाङ्गे ॥४४॥ सूत्रांक [४४] निर्मितं निवेशितं यत्र तत्तथा 'जुत्तामेव धम्मियं जाणप्पवर उवट्ठवेह' युक्तमेव-सम्बद्धमेव गोयुवभ्यामिति सम्बन्ध इति (सू.४३)|१७ सद्दाल. तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ । तए णं से गोसाले मङलिपुत्तेपुत्राध्या इमीसे कहाए लढे समाणे-एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गन्थाणं दिट्टि पडिवन्ने, तं गोशालन गच्छामि णं सद्दालपुतं आजीविओवासयं समणाणं निग्गन्थाणं दिट्टि वामेत्ता पुणरवि आजीविरदिदि गेहाविनए- वार्ता निकहु एवं सम्पेहेइ २ चा आजीवियसङ्घसम्परिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ । २ चा आजीवियसभाए भण्डगनिक्खेवं करेइ २ ता कइवएहिं आजीविएहिं सदि जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तए णं से सद्दालपुत्ने समणोवासए गोसालं मालिपुन एजमाणं पासइ २ चा नो आढाइ नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तए णं से गोसाले मङ्गुलिपुत्ते सद्दालपुत्तेणं समणोवा|सएणं अणाडाइजमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्ठयाए समणस्स भवगओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी-आगएणं देवाणुप्पिया! इहं महामाहणे?,तएणं से सद्दालपुत्ते समणोवावासए गोसालं मललिपुत्तं एवं वयासी-के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुन । समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाहणे, से केणद्वेणं देवाणुप्पिया ! एवं बुच्चइ-समणे भगवं महावीरे महामाहणे , एवं खलु महालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महियपूइए । अनुक्रम [४६] ॥४४॥ Saintairatna सद्दालपुत्रस्य गोशालकेन सह वार्तालाप: ~98~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy