________________
आगम
(७)
भाग-१३ "उपासकदशा' अध्ययन [७],
------ मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[४३]
दीप
र ना जामेव दिसं पाउन्भूया तामेव दिस पडिगया ॥ तए णं समण भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ २ ता बहिया जणवयविहारं विहरइ ( स. ४३) | 'तए णं सा अग्गिमित्ता' इत्यादि, ततः सा अग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपासकस्य तथेति एतमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्वा (त्य) च नाता 'कृतबलिका बलिकर्म-लोकरूढं, 'कृतकौतुकमङ्गलप्रायश्चित्ता' कौतुकं मषीपुण्ड्रादि मङ्गलं.दध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःस्वमादिप्रतिघातकत्वेनावश्यंकार्यत्वादिति, शुद्धात्मा वैषिकाणिपार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहा_भरणालङ्कृतशरीरा चेटिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यानवर्णको दृश्यते, स चैवं सव्याख्यानोऽवसेयः-'लहुकरणजुत्तजोइयं लघुकरणेन-दक्षत्वेन ये युक्ताः पुरुषास्तैयोजितंयन्त्रयूपादिभिः सम्बन्धितं यत्तत्तथा, तथा 'समखुरवालिहाणसमलिहियसिङ्गाएहिं ' समखुरवालिधानौ-तुल्यशफपुच्छौ समे लिखिते इव लिखिते शृङ्गे ययोस्तों तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जम्बूणयामयकलावजोत्तपइविसिट्टएहिं जाम्बूनदमयौ कलापौ-ग्रीवाभरणविशेषी योक्त्रे च-कण्ठबन्धनरज्जू प्रतिविशिष्टे-शोभने ययोस्ती तथा ताभ्यां, 'रययामयघण्टसुत्तरज्जुगवरकश्चणखइयनत्थापगहोग्गहियएहिं रजतमय्यौ रूप्यविकारौ घण्टे ययोस्तों तथा मूत्ररज्जुके-कार्यासिकमूत्रमय्या ये घरकाश्चनखचिते नस्ते-नासारज्जू तयोः प्रग्रहेण-रश्मिना अवगृहीतको च-बद्धौ यौ तौ तथा ताभ्यां, 'नीलुप्प-12 लकयामेलएहिं नीलोत्पलकृतशेखराभ्यां 'पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय' सुजातं-सुजातदारुमयं युगं-यूपः युक्त-सङ्गन्तं ऋजुकं-सरलं (प्रशस्तं ) सुविरचितं सुघटित
अनुक्रम [४५]
सद्दालपुत्र-श्रमणोपासक: एवं तस्य गृहिधर्मस्वीकरणम्
~97~