SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [७], ------ मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४+] यावत्करणात् 'पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोत्क्षिप्तज्ञातवद्वयाख्येयः | (सू. ४०) तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाय पज्जुवासइ,तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लट्ठ समाणे-एवं खलु समणे भगवं महावीरे जाव विहरइ,तं गच्छामि Aण समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि, एवं सम्पेहेइ २ ता हाए जाव पायच्छिते सुद्धप्पावेसाई जाव अप्पमहग्धाभरणालयिसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ २ चा पोलासपुरं नयरं मझमझेणं निग्गच्छइ २ चा जेणेव सहस्सम्बवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिक्खुनो आयाहिणं पयाहिणं करेइ २ ना बन्दइ नमसइ २ चा जाव पज्जुवासइ, तए णं समणे भगर्व महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता, सद्दालपुत्ता इसमणे भगवं महावीरे सहालपुतं आजीविओवासयं एवं वयासी-से नूर्ण सद्दालपुत्ता ! कलं तुमं पुवावरण्हकालसमयसि जेणेव असोगवणिया जाव विहरसि तए णं तुभं एगे देखे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिबन्ने एवं वयासी-हं भो सद्दालपुत्ता! तं चेव सवं जाव पज्जुवासिस्सामि, से नणं सद्दालपुवा ! अढे समढे, इंता अस्थि, नो खलु सद्दालपुत्ता ! तेणं देवणं गोसालं मसालिपुतं पणिहाय एवं कुत्ते, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं दीप अनुक्रम [४२] SAREairanhuband A asaram.org सद्दालपुत्र-श्रमणोपासकः एवं तस्य मिथ्यात्व-परित्याग: ~91~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy