________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [७],
------ मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[४+]
यावत्करणात् 'पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोत्क्षिप्तज्ञातवद्वयाख्येयः | (सू. ४०)
तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाय पज्जुवासइ,तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लट्ठ समाणे-एवं खलु समणे भगवं महावीरे जाव विहरइ,तं गच्छामि Aण समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि, एवं सम्पेहेइ २ ता हाए जाव पायच्छिते सुद्धप्पावेसाई जाव
अप्पमहग्धाभरणालयिसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ २ चा पोलासपुरं नयरं मझमझेणं निग्गच्छइ २ चा जेणेव सहस्सम्बवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिक्खुनो आयाहिणं पयाहिणं करेइ २ ना बन्दइ नमसइ २ चा जाव पज्जुवासइ, तए णं समणे भगर्व महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता, सद्दालपुत्ता इसमणे भगवं महावीरे सहालपुतं आजीविओवासयं एवं वयासी-से नूर्ण सद्दालपुत्ता ! कलं तुमं पुवावरण्हकालसमयसि जेणेव असोगवणिया जाव विहरसि तए णं तुभं एगे देखे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिबन्ने एवं वयासी-हं भो सद्दालपुत्ता! तं चेव सवं जाव पज्जुवासिस्सामि, से नणं सद्दालपुवा ! अढे समढे, इंता अस्थि, नो खलु सद्दालपुत्ता ! तेणं देवणं गोसालं मसालिपुतं पणिहाय एवं कुत्ते, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं
दीप
अनुक्रम
[४२]
SAREairanhuband
A
asaram.org
सद्दालपुत्र-श्रमणोपासकः एवं तस्य मिथ्यात्व-परित्याग:
~91~