SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [७], ---- मूलं [४१-४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उपासकदशाङ्गे ॥४१॥ प्रत सूत्रांक [४१-४२] दीप अनुक्रम [४३-४४] भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४-एस णं समणे भगवं महावीरे महामाहणे सद्दालउप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते, त सेयं खलु ममं समणं भगवं महावीरं वन्दित्ता नमंसिता पुत्राध्य. पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए, एवं सम्पेहेइ २ ता उट्ठाए उद्वेइ २ ता समणं भगवं महावीरं वन्दइ । नमसइ २ चा एवं वयासी-एवं खलु भन्ते ! ममं पोलासपुरस्स नयरस्स बहिश पञ्च कुम्भकारावणसया, तत्थ | पासना तुम्भे पाडिहारियं पीढ जाव संथारयं ओगिण्हित्ता णं विहरह, तए णं समणे भगवं महावीरे सद्दालपुनस्स आजीविओवासगस्स एयमढे पडिसुणेइ २ ना सद्दालपुत्तस्स आजीविओवासगस्स पञ्चकुम्भकारावणसरसु फासुएसणिजं| पाडिहारियं पीठफलग जाव संथारयं ओगिण्हिता ण विहरइ ( सू. ४१) तए णं से सद्दालपुत्चे आजीविओवासए अन्नया कयाइ वायाययं कोलालभण्ड अन्तो सालाहितो बहिया | नीणेइ २ ना आयवंसि दलयइ, तए णं समणे भगवं महावीरे सद्दालपुतं आजीविओवासयं एवं वयासी-सहालपुना! एस ण कोलालभण्डे को ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस णं. भन्ते ! पुग्विं मट्टिया आसी, तओ पच्छा उदएणं निगिजइ २ ना छारेण य करिसेण य एगयओ मीसिजइ २ ला चक्के आरोहिजइ, तओ बहवे करगा य जाव उठ्ठियाओ य कजति, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सदालपुत्ता एस णं कोलालभण्डे किं उट्ठाणेणं जाब पुरिसक्कारपरक्कमेणं कजति उदाहु सद्दालपुत्र-श्रमणोपासक: एवं तस्य मिथ्यात्व-परित्याग: ~92~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy