SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्य यन [७], ------ मूलं [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सपासकदशाङ्गे | पुत्राध्य प्रत सूत्रांक [४+] दीप गोसाले मङ्कलिपुत्ते से णं महामाहणे उप्पन्नणाणदसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते से णं कलं इह हव्वमाग सदालच्छिस्सइ. तए णं तं अहं वन्दिस्सामि जाव पन्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि | (सू. ४०) महामाइनाएहिइ' त्ति एष्यति, 'इहं' ति अस्मिन्नगरे, 'महामाहणे' ति मा हन्मि-न हन्मीत्यर्थः, आत्मना था हनननिवृत्तः परं पति ' मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनाप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहननानिवृत्तत्वात् महा-135 माहनो महामाहनः उत्पन्ने आवरणक्षयेणाविभूते ज्ञानदर्शने धारयति यः स तथा,अत एवातीतप्रत्युत्पन्नानागतज्ञायकः, 'अरहत्ति अर्हन, महापातिहार्यरूपपूजार्हत्वात, अविद्यमानं वा रह:-एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जिनो रागादिजेतृत्वात् , केवलानि-परिपूर्णानि शुद्धान्यनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अतीतादिज्ञानेऽपि सर्वज्ञानं प्रति शङ्का स्यादित्याहसर्वज्ञः, साकारोपयोगसामर्थ्यात् , सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा 'तेलोकवहियमहियपूइए' ति त्रैलोक्येन--त्रिलोकवासिना जनेन 'वहिय' ति समग्रैश्वर्यायविशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिभरेण प्रबलकुतूहलबलादनिमिषलोचनेनावलोकितः 'महिय' ति सेन्यतया वांछितः 'पूजितश्च' पुष्पादिभिर्यः स तथा, एतदेव व्यनक्ति-सदेवा मनुजासुरा यस्मिन् स सदेवमनुजासुरस्तस्य लोकस्य-अजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः सत्करणीयः-आदरणीयः सन्माननीयोऽभ्युत्थानादिप्रतिपतिभिः, कल्याणं मङ्गलं दैवतं चैत्यमित्येवंबुद्धया पयुपासनीय इति, 'तञ्चकम्म' त्ति तथ्यानि-|mon सत्फलानि अव्यभिचारितया यानि कर्माणि-क्रियास्तत्सम्पदा-तत्समृद्धया यः सम्प्रयुक्तो-युक्तः स तथा ॥ 'कल्लामित्यत्र अनुक्रम [४२] SAREaratunmentational सद्दालपुत्र-श्रमणोपासकः एवं तस्य मिथ्यात्व-परित्याग: ~90~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy