SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [६], ---- मूलं [३७-३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३७-३८] दीप राणवागरणा करित्तए, तए ण समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहात्त एयमट्ठ विणएणं | पडिमुणेन्ति, तए णं से कुण्डकोलिए समणोबासए समणं भगवं महावीरं बन्दइ नमसइ २ ना पसिणाई पुच्छइ २ चा अट्ठमादियइ २ चा जामेव दिसं पाउब्भूए तामेव दिसं पडियए, सामी बहिया जणवयविहारं विहरइ (सू. ३७) तए णं तस्स कुण्डकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोहस्स संवच्छराई वइक्वन्ताई। पण्णरसमस संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुतं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णतिं उबसम्पज्जित्ता णं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन्तं काहिइ ॥ निक्खेबो॥ (सू. ३८) सत्तमस्स अट्रस्स उवासगदसाणं उर्दू अज्झयणं सम ।। 'गिहमज्झाबसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् अर्थैः । जीवादिभिः मूत्राभिधेयैर्वा हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परमश्ननीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण प्रनितस्योत्तरदानरूपैः, 'निप्पटुपसिणवागरणे' ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निप्पिष्टप्रश्नव्याकरणास्तान कुर्वन्ति, 'सक्का पुण' त्ति शक्था एच, हे आर्याः! श्रमणैरन्ययाधिका निःस्पष्टप्रश्नव्या-[d करणाः कर्तुम् (म. ३७-३८) ॥ इति षष्ठं विवरणतः समाप्तम् ॥ अनुक्रम [३९-४०] SARELatunintenharional कुंडकोलिक-श्रमणोपासकः एवं भगवंत-महावीरेण कृता तस्य दृढत्व-प्रशंसा अत्र षष्ठं अध्ययनं परिसमाप्तं ~87~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy