________________
आगम
(७)
प्रत
सूत्रांक
[३५-३६]
दीप
अनुक्रम
[ ३७-३८]
भाग-१३ “उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:)
मूलं [ ३५-३६]
अध्ययन [ ६ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक
मिष्टामित्युत्थानाद्यपलापपक्षे दूषणं, अथ त्वयेयं ऋद्धिरुत्थानादिना लब्धा ततो यद्वदारी- सुन्दरा गोशालकमज्ञप्तिरसुन्दरा महावीर- 5 दशाङ्गे ॐ प्रज्ञप्तिः इति तत्ते - तव मिथ्यावचनं भवति, तस्य व्यभिचारादिति ॥ ततोऽसौ देवस्तेनैवमुक्तः सन् ' शङ्कितः संशयवान्
॥ ३८ ॥
जातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान् संवृत्त इत्यर्थः, काङ्क्षितो- महावीरमतमपि साध्वेतद्युक्तयुपेतत्वादिति विकल्पवान् संवृत्त इत्यर्थः, यावत्करणाद्भेदमापन्नो मतिभेदमुपागतो, गोशालकमतमेव साध्विति निश्रयादपोढत्वात्, तथा कलुषसमापनः - प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणां मतेन मिध्यात्वं प्राप्त इत्यर्थः, अथवा कलुषभावं जितोऽहमनेनेति खेदरूपमापन्न इति, 'नो संचाएइ' त्ति न शक्नोति 'पामोक्खं' ति प्रमोक्षम् - उत्तरमाख्यातुं भणितुमिति । (सू. ३६ )
SHI
कुण्डकोलिया इसमणे भगवं महावीरे कुण्डकोलियं समणोवासयं एवं वयासी-से नूणं कुण्डको लिया ! कल्लं तुब्भ पुव्वावरण्हकालसम यंसि असोगवणियाए एगे देवे अन्तियं पाउम्भवित्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए। से नूणं कुण्डकोलिया अट्ठे समट्ठे ?, हन्ता अत्थि, तं धन्ने सि णं तुमं कुण्डकोलिया जहा कामदेवो अज्जो ड समणे भगवं महावीरे समणे निग्गन्थे य निग्गन्धीओ य आमन्तिता एवं वयासी-जद ताव अज्जो गिहिणो गिहिमज्झावसन्ता णं अन्न उत्थिए अट्ठेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पटुपसिणवागरणे करेन्ति, सक्का पुणाई अज्जो समणेहिं निम्गन्थेहिं दुबालसं गणिपिडगं अहिज्जमाणेहिं अनउत्थिया अट्ठेहि य जाव निष्पट्ठपसि
For Parts Use Only
कुंडकोलिक श्रमणोपासकः एवं भगवंत महावीरेण कृता तस्य दृढत्व - प्रशंसा
~86~
कुण्डको
लिका० महावीरकृ
तां प्रशंसा प्रतिमा
॥ ३८ ॥
nary.org