________________
आगम
(७)
प्रत
सूत्रांक
[३९]
दीप
अनुक्रम [४१]
भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः)
मूलं [ ३९ ]
अध्ययन [७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक
दशाङ्गे
॥ ३९ ॥
Ja Educator
|| अथ सप्तममध्ययनम् ॥
सनमस्स उक्खेवो ॥ पोलासपुरे नामं नयरे, सहस्सम्बवणे उज्जाणे, जियसत्तू राया ॥ तत्थ णं पोलासपुरे ॐनयरे सद्दालपुते नामं कुम्भकारे आजीविओवासए परिवसर, आजीवियसमयसि लद्धट्टे गहियट्ठे पुच्छियट्ठे विणिच्छियट्ठे अभिगयट्ठे अट्ठिमिंजपेमाणुरागरते य अयमाउसो ! आजीवियसमए अट्ठे अयं परमट्ठे सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता एका वुडिपत्ता एक्का पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्या, तस्स णं सदालपुत्तस्स आजीविओवासगस्स पोलासपुरस्त नगरस्स बहिया पञ्च कुम्भकारावणसया होत्था, तत्थ णं बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकाल्लं बहवे करए य वारए । य पिहडए य घडए य अद्धघडए य कलसए य अलिञ्जरए य जम्बूलए य उट्ठियाओ य करेन्ति, अन्ने य से बहवे । पुरिसा दिन्नभइभत्तवेयणा कल्लाकाल्लं तेहिं बहूहिं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा | विहरन्ति (सू. ३९ ).
सप्तमं सुगममेव, नवरं 'आजीविओवासए'त्ति आजीविकाः - गोशालक शिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोधतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिष्णभइभत्तवयेण' त्ति
For Parts Only
अथ सप्तमं अध्ययनं "सद्दालपुत्र" आरभ्यते [सद्दालपुत्र श्रमणोपासक कथा]
~88~
७ सकाळपुत्राध्य०
| ॥ ३९ ॥
caror