SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (७) प्रत सूत्रांक [२७] दीप अनुक्रम [२९] भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः) मूलं [२७] अध्ययन [ ३ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः पासहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावरिस्त अन्तियं धम्मपण्णत्तिं उवसम्पजित्ता णं विहरइ | (सू. २७) अथ तृतीयं व्याख्यायते तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः- उपोद्घातः तृतीयाध्ययनस्य वाच्यः, स चायम्जइ णं भन्ते ! समणणं भगवया जाव सम्पत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमट्टे पण्णत्ते तच्चस्स णं भन्ते ! अज्झयणस्स के अट्टे पण्णत्ते ? इति कण्ठ्यश्चायम् || तथा कचित्कोष्टकं चैत्यमधीतं कचिन्महाकामवनमिति, श्यामा नाम भार्या (सू. २७ ) कें तए णं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावर त्तकालसमयंसि एगे देवे अन्तियं पाउब्भूए तए णं से देवे एगं नीलप्पल जाव असिं गहाय चुलणीपियं समणोवासयं एवं वयासी हं भो चुलणीपिया ! समगोवासया जहा कामदेवो जाव न भज्जसि तो ते अहं अज्ज जेहूं पुतं साओ गिहाओ नीणेमि २ ता तव अग्गओ घाएमि २ ता तओ मंससोल्ले करेमि २ ता आदाणभरियंसि कडाहयँसि अद्दहेमि २ ना तव गायं मंसेण य सोणिएण य आयश्चामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चैव जीवियाओ ववरोविज्जसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पास २ ना दोपि तचंपि चुलणीपियं समणोवासयं एवं वयासी - हं भो चुलणीपिया समणोवासया ! तं चैव भणइ, सो जाव विहरद, तए णं से देवे चुलणीपियं समणो चुलनीपिता एवं देवकृत उपसर्ग: For Penal ~73~ Use Only [rop
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy