________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [३],
---- मूलं [२८-२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक
प्रत
॥ ३२
सूत्रांक
[२८-२९]]
दीप अनुक्रम [३०-३१]
वासयं अभीयं जाव पासित्ता आसुरुते ४ चुलणीपियस्स समणोवासयस्स जेटुं पुर्न गिहाभो नीणेइ २ ता अग्गओ३ चुलनीदवाङ्गेधाएइ २ ना तओ मंससोल्लए करेइ २ ना आदाणभरियसि कडाहयंसि अद्दहेइ २ ना चुलगीपियस्स समणोवासय-पित्रव्यः
स्स गायं मंसेण य सोणियेण य आयश्चइ, तए णं से चुलणीपिया समणोवासए तं उजलं जाव अहियासेइ, नए पापातृवधासे देवे चुलणीपियं समणोवासयं अभीयं जाव पासद २ चा दोञ्चपि चुलणीपियं समणोवासयं एवं वयासी-हं भोलापसमा चुलणीपिया समणोवासया ! अपात्थियपत्थया जाव न भज्जसि तो ते अहं अज्ज मन्झिमं पुत्तं साओ गिहाओ नीगेमि २ चा तव अग्गो घाएमि जहा जेटुं पुत्रं तहेव भणइ तहेव करेइ एवं तच्चंपि कणीयस जाव अहियासेइ, तए णं से देवे चुलणापियं ममणोवासयं अभीयं जाव पासइ२ चा चउत्थंपि चुलणीपियं समोवास एवं वयासी-“हे भो चुलणीपिया समणोवामया अपत्थियपत्थया ४ जइ णं तुमं जाव न भन्जसि तओ अहं अज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाभो नीणेमि २ ना तव अग्गो घाएमि २ ता तो मंससोल्लए करेमिना आदाणभरियसि कडाहयसि अद्दहेमि २ ना तब गायं मंसेण य सोणिएण य आयश्चामि जहा णं तुम अट्टदुहट्टवमट्टे अकाले चेव जीवियाओ ववराविजसि, तए ण से चुलगीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभायं ॥३२॥ जाव विहरमाणं पासइ २ ता चुलणीपियं समणोवासयं दोच्चपि तचपि एवं वयासी-हं भो चुलणीपिया ममण
Grace
चुलनीपिता एवं देवकृत-उपसर्ग:
~74~