SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [३], ---- मूलं [२८-२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उपासक प्रत ॥ ३२ सूत्रांक [२८-२९]] दीप अनुक्रम [३०-३१] वासयं अभीयं जाव पासित्ता आसुरुते ४ चुलणीपियस्स समणोवासयस्स जेटुं पुर्न गिहाभो नीणेइ २ ता अग्गओ३ चुलनीदवाङ्गेधाएइ २ ना तओ मंससोल्लए करेइ २ ना आदाणभरियसि कडाहयंसि अद्दहेइ २ ना चुलगीपियस्स समणोवासय-पित्रव्यः स्स गायं मंसेण य सोणियेण य आयश्चइ, तए णं से चुलणीपिया समणोवासए तं उजलं जाव अहियासेइ, नए पापातृवधासे देवे चुलणीपियं समणोवासयं अभीयं जाव पासद २ चा दोञ्चपि चुलणीपियं समणोवासयं एवं वयासी-हं भोलापसमा चुलणीपिया समणोवासया ! अपात्थियपत्थया जाव न भज्जसि तो ते अहं अज्ज मन्झिमं पुत्तं साओ गिहाओ नीगेमि २ चा तव अग्गो घाएमि जहा जेटुं पुत्रं तहेव भणइ तहेव करेइ एवं तच्चंपि कणीयस जाव अहियासेइ, तए णं से देवे चुलणापियं ममणोवासयं अभीयं जाव पासइ२ चा चउत्थंपि चुलणीपियं समोवास एवं वयासी-“हे भो चुलणीपिया समणोवामया अपत्थियपत्थया ४ जइ णं तुमं जाव न भन्जसि तओ अहं अज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाभो नीणेमि २ ना तव अग्गो घाएमि २ ता तो मंससोल्लए करेमिना आदाणभरियसि कडाहयसि अद्दहेमि २ ना तब गायं मंसेण य सोणिएण य आयश्चामि जहा णं तुम अट्टदुहट्टवमट्टे अकाले चेव जीवियाओ ववराविजसि, तए ण से चुलगीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभायं ॥३२॥ जाव विहरमाणं पासइ २ ता चुलणीपियं समणोवासयं दोच्चपि तचपि एवं वयासी-हं भो चुलणीपिया ममण Grace चुलनीपिता एवं देवकृत-उपसर्ग: ~74~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy