SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [२], ------ मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ३ चुलनी पित्रध्यक प्रत सूत्रांक मनमस्स अस्स उवासगदसाणं वीयं अज्झयणं समत्तं ॥ 'निक्खेवओत्ति निगमनवाक्यं वाच्यं, तच्चेदं एवं खलु जम्बू ! समणेणं जाव सम्पत्तणं दोच्चस्स अज्अयणस्स अयमद्वे |पण्णनेत्ति बेमि ॥ (सू. २६) ॥ इति उपासकदशानां द्वितीयाध्ययनविवरणं समाप्तम् ॥ ॥ २ ॥ [२६] दीप अनुक्रम [२८] अथ तृतीयमध्ययनम् ॥ उक्खेवो तइयस्स अन्झयणस्स-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, काटुए, चेइए, जियसनू राया। तत्थ ण बाणारसीए नगरीए चुलणीपिया नाम गाहावई परिवसइ, अहे जाव अपारभूए, सामा भारिया, अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ अट्ठ वुटिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ वया दसगा-2 | साहस्सिएणं वएणं जहां आणन्दोराईसर जाव सव्वकज्जवट्टावए याविहोत्था, सामी समोसड़े, परिसा निग्गया, चुलणीपियावि जहा आणन्दो तहा निग्गओ, तहेव गिहिधम्म पडिवजइ, गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जाव। FarPranamamunoonm Auditurary.com अत्र द्वितीयं अध्ययनं परिसमाप्तं अथ तृतीय, अध्ययनं "चुलनीपिता आरभ्यते [चल्लशतक-श्रमणोपासक कथा] ~72~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy