________________
आगम
(७)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[२७]
भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः)
अध्ययन [ २ ],
मूलं [ २५ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Educator
नमसइ २ ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। तए णं समणे भगवं महावीरे अन्नया कयाइ चम्पाओ | पडिणिक्खमइ २त्ता बहिया जणवयविहारं विहरड (सू. २५)
'अद्वे समट्टे' त्ति अस्त्येपोऽर्थ इत्यर्थः अथवा अर्थ:-मयोदितं वस्तु समर्थ:-सङ्गतः हन्ता इति कोमलामन्त्रणवचनं, 'अज्जो' त्ति आर्या इत्येवमामन्त्र्यैवमवादीदिति, 'सहन्ति'ति यावत्करणादिदं दृश्यं खमन्ति तितिक्खन्ति, एकार्याचैते, विशेषव्याख्यानमप्येषामस्ति तदन्यतोऽवसेयमिति । (सू. २५ )
तणं से कामदेवे समणोवासए पढमं उवासगपडिमें उवसम्पजिताणं विहरह, तए णं से कामदेव समणोवासए बहूहिं जाव भावेता वीसं वासाई समणोवासगपरियागं पाणिता एक्कारस उवासगपाडमाओ सम्मं कारणं फासेना मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कन्ते समाहिपते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओ माई ठिई पण्णत्ता कामदेवस्सऽवि देवस्स चत्तारि पलिओबमाई ठिई पण्णत्ता से णं भन्ते ! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चर्यं चइत्ता कहिं गमिहिइ कहिं उववज्जिहिद ?, गोयमा ! महाविदेहे वासे सिज्झिहि । निक्खेवो (सू. २६)
६
For Parts Only
~71~
rary.org