SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [२], ------ मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सुत्रांक [२४] उपासक- 5 अकरणं पावाणं कम्माणं आइक्खह, धर्ममुपशमादिस्वरूपं ब्रूयोति हृदयं, नत्यि णं अण्णे कोइ समणे वा माहणे वा जे र कामदेवादशाने एरिसं धम्ममाइविखत्तए, प्रभुरिति शेषः, किमङ्ग पुण एतो उत्तरतरं , एवं वदिचा जामेव दिसं पाउन्भूया तामेव दिसंध्य यनम् पडिगयत्ति ॥ (सू.२४) ॥३०॥ कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणावासयं एवं वयासी-से नूणं कामदेवा ! तुम्भं पुच्वरत्तावरनकालसमयसि एगे देवे अन्तिए पाउन्भए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउच्वइ २ चा आसुरुते ४ एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी-हं भो कामदेवा ! जाव जीवियाओ ववरोविज्जसि, तं तुम तेणं देवेणं एवंवुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिण्णिवि उवसग्गा तहेव पडिउच्चारयच्या जाव देवो पडिगओ, से नूणं कामदेवा अढे सम?, हन्ता, अस्थि, अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं वयासी-जा ताव अज्जो! समणोवासगा गिहिणो गिहमग्झावसन्ता दिवमाणुसतिरिक्खजोणिए उवसग्गे सम्मं सहन्ति जाव अहियासेन्ति, सक्का पुण्णाई अज्जो ! समणेहिं निम्गन्थेहिं दुवालसर गणिपिडगं अहिज्जमाणेहिं दिव्वमाणुमतिरिक्खजोणिए सम्म सहितए जाव आहियासिनए, तओ ते बहवे समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहति एयमद्रं विणएणं पडिसुणन्ति । तए णं से कामदेवे समणोवासए हट्ठ जाव समणं भगवं महावीरं पसिणाई पुच्छइ अट्ठमादियइ, समणं मगर्व महावीरं तिक्खुत्तो वन्दइ अनुक्रम [२६] ॥३०॥ For Auditurary.com | भगवंत-महावीरेण कृत कामदेवश्रावकस्य द्रढत्वस्य प्रसंशा ~70~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy