SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा' अध्ययन [२], ------ मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४] सबओ सर्वान् धनधान्यादिप्रकारानाश्रित्य 'सबचाए' सर्वात्मना, सबेरात्मपरिणामैरित्यर्थः, अगाराओ अणगारियं पव्वइयस्स सव्वाओ पाणाइवायाओ बेरमणं, एवं मुसाबायाओ अदिण्णादाणमेहुणपरिग्गहराईभोयणाओ वेरमणं, अयमाउसो ! अणगारसामाइए धम्मे पण्णते, एयरस धम्मस्स सिक्खाए उचट्ठिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ । अगारधर्म दुवालसविहं आइक्वइ, तंजहा-पश्चाणुव्वयाई तिष्णि गुणव्वयाई चचारि सिक्खावयाई, पश्च अणुब्बयाई तंजहा-थूलाओ पाणाइवायाओ बेरमणं एवं मुसाबायाओ अदिण्णादाणाओ सदारसन्तोसे इच्छापरिमाणे, तिष्णि गुगब्बयाई तंजहा-अगट्ठादण्डचेरमणं दि-15 सिव्वयं उपभोगपरिभोगपरिमाण, चत्वारि सिक्खावयाई तंजहा-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छि ममारणन्तियसंलेहणायूसणाआराहणा, अयमाउसो ! आगारसामाइए धम्मे पण्णते, एयस्स धम्मस्स सिक्खाए उवदिए समणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवइ ।। तए णं सा महइमहालिया मणसपरिसा समणरस भगवओ महावीरस्स अन्तिए धम्मं सोचा निसम्म टुतुटु जाव दियया उट्ठाए उट्टेइ २ ना समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ चा वन्दइ नमसइ २ चा अत्थेगइया मुण्डा भवित्ता अगाराओ अणगारियं पव्वइया, अत्गइया पश्चाणुब्वइयं सत्तसि खावइयं दुवालसविहं गिहिधम्म पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वन्दित्ता नमंसित्ता एवं वयासी-सुयक्रवाए ण भन्ते । निग्गन्ये पावयणे, एवं सुपण्णचे भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्ठ शिष्येषु विनियोजनात , सुभाविए-तत्त्वभणनात् , अणुत्तरे भन्ते ! निग्गन्ये पावयणे, धम्म आइक्खमाणा उवसमं आइक्खह, क्रोधादिनिग्रहमित्यर्थः, उपसमं आइक्खमाणा | विवेगं आइक्खह, वाद्यग्रन्थत्यागमित्यर्थः, विवेग आइक्खमाणा वेरमणं आइक्खह, मनोनिवृत्तिमित्यर्थः, वेरमणं आइक्खमाणा अनुक्रम [२६] वि . TOD कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकारः ~69~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy