________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
------ मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
पा
उपासकदवाओं
प्रत
॥२८॥
सूत्रांक
[२४]
एवं जीवा अजीवा बन्धे मोक्खे पुण्णे पावे आसवे संवरे वेयणा निजरा' एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्माद्वैतकान्तक्षणिक-सार कामदेवानित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितं, तथा 'अस्थि ध्ययनम् अरहन्ता चकवट्टी बलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिणिवाणे परिणिन्वुया' सिद्धिः-कृतकृत्यता परिनिर्वाण-सकलकर्मकृतविकारविरहादतिस्वास्थ्य एवं सिद्धपरिनितानामपि विशेषोऽवसेयः, तथा-आत्थि पाणाइवाए मुसावाए अदिण्णादाणे मेहुणे परिग्गहे, अत्थि कोहेमाणे माया लोभे पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छादसणस , अस्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादसणसल्लविवेगे, किंबहुना ? सवं अत्थिभावं अत्यित्ति वयइ, सव्वं नस्थिभावं नस्थिति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवन्ति सुचरिताः-क्रियादानादिकाः सुचीर्णफलाः-पुण्यफला भवन्तीत्यर्थः, 'दुचिण्णा कम्मा दुचिण्णफला भवन्ति, 'फुसइ पुण्णपावे बनात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्यमतेनेव न बध्यते, 'पञ्चायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, 'सफले . कल्लाणपावए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खइ' अनन्तरोक्तं ज्ञेयश्रद्धेयज्ञानश्रद्धानरूपमाचष्टे इत्यर्थः, तथा 'इणमेव निग्गन्थे पावयणे सच्चे' इदमेव-प्रत्यक्ष नैन्यं प्रवचन-जिनशासनं सत्यं-सद्भूतं कषादिशुद्धत्वात्सुवर्णवत् 'अणुतरे।
अविद्यमानप्रधानतरं 'केवलिए अद्वितीयं 'संसुदे' निर्दोष पडिपुण्णे' सद्गुणभृतं 'मेयाउए । कानैयायिक न्यायनिष्ठ 'सल्लगत्तणे' मायादिशल्यकर्चनं 'सिद्धिमग्गे' हितमाप्तिपथः 'मुत्तिमग्गे' अहितविच्युतेरुपायः ॥२८
निजाणमम्गे' सिद्धिक्षेत्रावातिपयः 'परिनिव्वाणमगे कर्माभावप्रभवसुखोपायः, ' सन्नदुक्स्वप्पहीणमग्गे ' सकलदुःखक्षयोपायः
अनुक्रम
(२६)
कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकारः
~66~