SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [२], ------ मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२४] दीप सा तथा 'अणेगसयवन्दपरिवाराए' अनेकशतप्रमाणानि यानि दृन्दानि तानि वृन्दानि परिवारो यस्य ।सा तथा, तस्याः धर्म र परिकथयतीति सम्बन्धः,किम्भूतो भगवान् ?-'ओहबले अइब्बले महब्बले ओघवल:--अव्यवच्छिन्नवलः अतिबल:-अतिक्रान्ताशेषपुरुषामरतिर्यग्वलः, महाबलः-अपमितबला, एतदेव प्रपश्यते-'अपरिमियबलविरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि गानिबलादीनि तैयुक्तो यः स तथा, तत्र बलं-शारीर प्राणः वीर्य-जीवप्रभवः तेजो-दीतिः माहात्म्यं महानुभावता कान्तिः-काम्यता |'सारयनवमेहथणियमहुरनिग्योसदुन्दुभिसरे' शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निघोंषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, 'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्ठे पट्टियाए' गलविवरस्य वर्तुलत्वात् , सिरे सन्लिाए' मूर्धनि सङ्कीर्णया, आयामस्य मूनो स्खलितत्वात् , 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवखश्यमानयेत्यर्थः, 'सव्वक्वरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या 'पुण्णरत्ताए परिपूर्णमधुरया 'सव्वभासाणुगामिणीए सरस्सईए-भणित्या 'जोयणनीहारिणा सरेणं योजनातिक्रामिणा शब्देन, 'अद्धमागहाए भासाए भासइ अरहा धर्म परिकहेइ,' अर्धमागधी भाषा यस्यां 'रसोलशी मागध्या मित्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान:-अर्हन्पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात् , के ? 'धर्म' श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धानज्ञानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसि सव्वेसि आरियमणारियाणं अगिलाए धम्ममाइक्खइ' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्-आर्यदेशोत्पन्नानामनार्याणा-म्लेच्छानामग्लान्या-अखेदेनेति ॥ 'साचि यणं अदमामहा भासा तेसिं आरियमणारियाणं अप्पणो भासाए परिणामेणं परिणमइ स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेव दर्शयति-'अस्थि लोए अत्थि अलोए अनुक्रम [२६] Auditurary.com कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकारः ~65~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy