________________
आगम
(७)
प्रत
सूत्रांक
[२४]
दीप
अनुक्रम
[२६]
भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः)
मूलं [२४]
अध्ययन [ २ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र -[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक
दशाङ्गे
॥ २७ ॥
urat
जाव लडट्ठे समाणे एवं खलु समणे भगवं महावीरे जाव विहरद तं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमसिचा तभ पडिणियत्तस्स पोसहं पारितएतिक एवं सम्पेइ २ ना सुद्धप्पावेसाई बत्थाई जाव अप्पमहग्घ ० जाव मस्सवग्गुरापरिक्खिने सयाओ गिहाओ पडिणिक्खमइ २ ना चम्पे नगरिं मज्झमज्झेणं निग्गच्छद २ ना जेणेव पुष्णभद्दे चेइए जहा सड़ने जाव पज्जुवासद, तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा समत्ता (सू. २४)
'जहा सड़े चि यथा शङ्कः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः अन्ये पञ्चविधमभिगमं सचितद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्खः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शङ्खेनोपमितः ॥ यावत्करणादिदं द्रष्टव्यं - 'जेणेव समणे भगवं महावीरे तेणेव उवागच्छर २ ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणं पयाहिणं करेइ २ ता बन्दर नर्मस २ ता नचासन्ने नाइदूरे सुस्सुसमाणे नमसमाणे अभिमु पञ्जलिउडे पज्जुवासइति । 'तए णं समणे ३ कामदेवस्स समणोवासयस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तचैवं सविशेषमुपदर्श्यते- 'तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालियाए-तस्याश्च महातिमहत्या इत्यर्थः । 'इसिपरिसाए पुणिपरिसाए जड़ परिसाए' तत्र पश्यन्तीति ऋषयः अवध्यादिज्ञानवन्तः, मुनयो वाचंयमाः, यतयो धर्मक्रियासु प्रयतमानाः, 'अणेगसयबंदाए' अनेकशतप्रमाणानि वृन्दानि यस्यां
कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकारः
For PlUse Only
~64~
२ कामदेवा
ध्ययनम्
॥ २७ ॥
nary org