________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
------ मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
H0036
प्रत
सूत्राक
[२३]
सुराणां देवानां वा इंद्रः सुरेंदः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादितत्वात् , अन्यथा वा पुनरुक्तपरिहारः कार्यः, अरजासि-निर्मलानि अम्बरम्-आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि च वस्त्राणि च २ तानि धारयति यः स तथा, आलगितमालम्-आरोपितसम् मुकुटं यस्य स तया, नवे इव नवे हेनः-सुवर्णस्य सम्बन्धिनी चारुणी-शोभने चित्रे-चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डौ-कपोलौ यस्य स तथा,शेष प्रागिवेति, सामाणियसाहस्सीण'मिह यावत्करणादिदं दृश्य तायचीसाए तायचीसगाणं चउण्डं लोगपालाणं अट्ठण्डं अम्गमहिसीणं सपरिवाराणं तिहं परिसाणं सत्तण्ई अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीण ति,तत्र त्रयस्त्रिंशाः-पूज्या महत्तरकल्पाः,चत्वारो लोकपालाः पूर्वादिदिगधिपतयः सोमयमवरुणवैश्रवणाख्याः,अष्टौ अग्रमहिन्यः-प्रशानभार्याः, तत्परिवारः प्रत्येकं पञ्चसहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि,तिस्रः परिषदः-अभ्यन्तरा मध्यमा वाह्या च, सप्तानीकानि-पदातिगजाश्वरथवृषभभेदात्पञ्च साङ्कामिकाणि, गन्धर्वानकिं नाटयानीकं चेति सप्त, अनीकाधिपतयश्च सप्तवै-प्रधानः पचिः प्रधानो गज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषां चतसः सहस्राणां चतुरशीत्यः। आख्यातिसामान्यतो भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति, 'देवेण दे'त्यादौ यावत्करणादेवं द्रष्टव्यं 'जक्वेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धब्वेण वा' इति ॥ 'इट्टी' इत्यादि यावत्करणादिदं दृश्यं । “जुई जसो बलं बीरियं पुरिसकारपरकमे 'ति'नाई मुज्जो करणयाए' न-नैव, आईतिनिपातो वाक्यालङ्कारे अवधारणे वा, भूयाकरणताया-पुनराचरणे न प्रवर्तिष्ये इति गम्यते ॥ (सू. २३)
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ, तए णं से कामदेवे लमणोवासए इमीसे कहाए
अनुक्रम
[२५]
69.3000
~63~