SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (७) प्रत सूत्रांक [२३] दीप अनुक्रम [२५] भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः) मूलं [२३] अध्ययन [ २ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र -[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः उपासक दशा ॥ २६ ॥ urat अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा, कल्याणकानि-प्रवराणि माल्यानि - कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा, भास्वर - बोन्दीकं दीप्तवारी, प्रलम्बा या वनमाला - आभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र नवरं ऋद्धया-विमानवस्त्रभूषणादिकया युक्तया इष्टपरिवारादियोगेन प्रभया-मभावेन छायया-प्रतिविम्बेन अर्चिषा दीप्तिज्वालया तेजसा - कन्त्या लेश्यया-आत्मपरिणामेन, उद्योतयत्-प्रकाशयत् - प्रभासयत्-शोमयदिति, प्रासादीयं चित्ताह्लादकं दर्शनीयं यत्पश्यच्चक्षुर्न श्राम्यति अभिरूपं मनोज्ञं प्रतिरूपं द्रष्टारं द्रष्टारं प्रति रूपं यस्य' विकुर्व्य' - वैक्रियं कृत्वा 'अन्तरिक्षप्रतिपन्नः'आकाशस्थितः 'सकिङ्किणीकानि' क्षुद्रघण्टिकोपेतानि, 'सक्के देविन्दे' इत्यादौ यावत्करणादिदं दृश्यं 'बज्जपाणी पुरन्दरे सयकऊ सहस्सक्रखे | मघवं पागसासणे दाहिणङ्कलोगाहिवई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणे सुरिन्दे अरयम्बरवत्यधरे आलइयमालमउडे नवहेमचारुचित्तचञ्चलकुण्डलविलिहिज्जमाणगण्डे भासुरवोन्दी पलम्बवणमाले सोहम्मे कप्पे सोहम्मवर्टिस विमाणे सभाए सोहम्माए' ति, शक्रादिशब्दानां च व्युत्पत्त्यर्थभेदेन भिन्नार्थता द्रष्टव्या, तथाहि शक्तियोगाच्छक्रः, देवानां परमेश्वरत्वाद्देवेन्द्रः, ||देवानां मध्ये राजमानत्वात् शोभमानत्वाद्देवराजः, वज्रपाणिः - कुलिशकरः, पुरं - असुरादिनगर विशेषस्तस्य दारणात्पुरन्दरः, तथा ऋतुशब्देनेह प्रतिमा विवक्षिताः, ततः कार्त्तिकश्रेष्ठत्वे शतं क्रतूनाम्-अभिग्रहविशेषाणां यस्यासौ शतक्रतुरिति चूर्णिकारव्याख्या, तथा पञ्चानां मन्त्रिशतानां सहस्रमक्ष्णां भवतीति तद्योगादसौ सहस्राक्षः, तथा मंघशब्देनेह मेघा विवक्षिताः ते यस्य वशवर्तिनः सन्ति स मघवान्, तथा पाको नाम बलवांस्तस्य रिपुः तच्छासनात्पाकशासनः, लोकस्यार्द्धम् - अर्द्धलोको दक्षिणो योऽर्द्धलोकः तस्य योऽधिपतिः स तथा, ऐरावणवाहणे- ऐरावतो - हस्ती स वाहनं यस्य स तथा, सुष्ठु राजन्ते ये ते सुरास्तेषामिन्द्रः प्रभुः सुरेन्द्रः, For Praise Only कामदेवस्य धर्मप्रज्ञप्तिः एवं मायी - मिथ्यादृष्टि: देवकृत: उपसर्गः ~62~ २ कामदेवाध्ययनम् ॥ २६ ॥ Mayor
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy