________________
आगम
(७)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[२५]
भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः)
अध्ययन [ २ ],
मूलं [२३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Ja Eratur
पोसहियबम्भचारी जाव दग्भसंथारोवमए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णतिं उवसम्पजित्ता णं विहरइ, नो खलु से सक्का केणइ देवेण वा दाणवेण वा जाव गन्धव्वेण वा निग्गन्धाओ पावयणाओ चालिनए वा | खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविन्दस्स देवरण्णो एयम असदहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा ३, तं दिट्ठा णं देवाणुप्पिया ! इड्डी जाव अभिसमन्नागया, तं खामेमि णं | देवाणाप्पया ! खमन्तु मज्झ देवाणुप्पिया ! खन्तुमरहन्ति णं देवाणुप्पिया नाई भुज्जो करणयाएत्तिकट्टु पायवडिए पअलिउडे एयमट्ठे भुजो भुजो खामेड २ ना जामेव दिसं पाउन्भूए तामेव दिमं पडिगए, तए णं से कामदेवे समगोवासए निरुवसग्गं तिकडु पडिमं पारेइ ( सू० २३)
'हारविराइयवच्छ' मित्यादौ यावत्करणादिदं दृश्यं - 'कडगतुडिययम्भियभुयं अङ्गन्दकुण्डलम गण्डतलकण्णपीढधारं विचि| तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवत्थपरिहियं कल्लाणगपवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालधरं दिव्वेण वण्णेणं दिव्येणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्बाए जुईए दिव्वाए पभाए दिव्याए छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाए' ति कण्ठ्यं नवरं कटकानि-कडूणविशेषाः तुटितानि - वाहुरक्षकास्ताभिरतिबद्धत्वात्स्तंभितौ स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गन्दे च-केयूरे कुण्डले च प्रतीते, सृष्टगण्डतले पृष्टगण्डे ये कर्णपीठाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तथा विचित्रमालाप्रधानो मौलि:- मुकुटं मस्तकं वा यस्य तत्तथा, कल्याणकम्
For Para Use Only
कामदेवस्य धर्मप्रज्ञप्तिः एवं मायी - मिथ्यादृष्टि: देवकृत: उपसर्गः
~61~
wor