________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
------ मूलं [२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
कामदेवाध्ययनम्
प्रत
सूत्रांक [२२]
उपासक- त्ति लौकिकानुकरणभाषा, पच्छिमेणं भाएणं' ति पुच्छेनेत्यर्थः, 'निकुडेमि' ति निकुट्टयामि प्रहण्मि 'उज्जलं' ति उज्ज्वला दशाङ्गविपक्षलेशेनाप्यकलडिन्ता, विपुलां शरीरव्यापकत्वात् , कर्कशां कर्कशद्रव्यमिवानिष्टां, प्रगाढा-प्रकर्षवती चण्डो-रौद्रा दुःखा॥२५ दुःखरूपां, न सुखामित्यर्थः, किमुक्तं भवति–'दुरहियासं' ति दुरधिसद्यामिति ( म्. २२)
तए णं से देव सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ ना जाहे नो संचाएइ कामदेवं समणावासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्नए वा ताहे सन्ते ३ सणियं साणियं पञ्चोसकइ २ ना पोसहसालाओ पडिणिक्खमइ २ ना दिव् सप्परूवं विप्पजहइ २ ना एगं महं दिव्यं देवरूवं विउब्वइ हारविराइयवच्छं जाव दस दिसाओ उज्जावमाणं पभासेमाणं पासाईयं दरिसणिजं अभिरूवं पडिरूवं दिव्वं देवरुवं । विउव्वद २ ता कामदेवस्स समणावासयस्स पोसहसालं अणुप्पविसइ २ ता अन्तलिक्खपडिवन्ने ससिद्धिणियाई पञ्चवण्णाई वत्थाई पवरपरिहिए कामदेवं समणोबासयं एवं वयासी-" हंभो कामदेवा समणोवासया ! धन्ने सिणं तुमं देवाणुप्पिया ! सपुण्णे कयत्थे कयलकखणे सुलद्धे णं तव देवाणुप्पिया !माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गन्थे पावयणे इमेयारूवा पडिवत्ती लदा पत्ता अभिसमन्नागया । एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सकसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहणं देवाण य देवीण य मझगए एवमाइक्खइ ४-एवं खलु देवा ! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासये पोसहसालाए
अनुक्रम [२४]
॥२५॥
JAMEnirahua
For Pare
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~60~