________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
------ मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२४]
का इदमेव प्रवचनं फलतः प्ररूपयति-'इत्यं ठिया जीवा सिझति निष्ठितार्थतया बुज्झन्ति केवलितया मुञ्चन्ति-कर्मभिः परिणिव्यायन्ति
स्वधीभवन्ति, किमुक्तं भवति -सव्वदुक्खाणमन्तं करेन्ति, एगचा पुण एगे भयन्तारो, एकार्या-अद्वितीयपूज्याः संयमानुष्ठाने वा असदृशी अर्चा-शरीरं येषां ते एकार्चाः, ते पुनरेके केचन ये न सिध्यन्ति ते भक्तारो-निर्ग्रन्थप्रवचनसेवका भदन्ता वा-भट्टारका भयत्रातारो बा, 'पुन्चकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवताए उबवत्तारो भवन्ति महिड्डिएसु महज्जुइएसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खे दूरङ्गएसु चिरहिइएसु, ते णं तत्थ देवा भवन्ति पहिदिया जाव चिरविइया हारविराइयवच्छा कडगतु|डियथम्भियभुया अङ्गन्दकुण्डलमट्ठगण्डतलकण्णपीढधारा विचित्तहत्याभरणा विचित्तमालामउलीमउडा-विदीप्तानि विचित्राणि वा
मउली'त्ति मुकुटविशेषः कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरचोन्दी पलम्बवणमालाधरा दिव्येण वण्णेणं दिव्येणं गन्धेणं दिव्येणं फासेणं दिवेणं सजायणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिवाए छायाए दिव्वाए अच्चीए दिव्येणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोएमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभदा पासाईया दरसणिज्जा अभिरुवा पडिरूवा, तमाइक्खइ' यदेतत् धर्मफलं तदाख्याति, तथा ' एवं खलु चउहिं ठाणेहि जीवा नेरइयत्ताए कम्मं पकरेन्ति, 'एवमिति वक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्मं पकरेत्ता नेरइएमु उववज्जन्ति, तंजहा-महारंम्भयाए महापरिम्गहयाए पश्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिम ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए अलियवयणेणं उपचणयाए वञ्णयाए, तत्र माया-वञ्चनयुद्धिः उत्कञ्चनं-मुन्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्य - क्षणमव्यापारतया अवस्थानं, वञ्चनं-प्रतारणं ।। मणूसेसु पगइभइयाए पगइविणीययाए साणुकोसयाए अमच्छरियाए, प्रकृतिभद्र
अनुक्रम [२६]
THEOSSO
कामदेव श्रमणोपासकस्य धर्मश्रवण यावत् धर्मप्रज्ञप्तिस्वीकारः
~67~