SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा' अध्ययन [२], ------ मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२१] सोण्डाए गिण्हामि २ ला पोसहसालाओ नीणेमि २ ता उई वेहासं उब्विहामि २ ना तिक्वेहि दन्तमुसलहि पडिच्छामि २ चा अहे धरणितलंसि तिक्खुत्तो पाएसु लोलमि जहा गं तुमं अट्टदुहट्टबसट्टे अकाले चेव जीवियाओ ववरोविज्जास, तए णं से कामदेवे समणोवासए तेणं देवणं हत्थिरूवेणं एवं बुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे हथिरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ना दोच्चपि तच्चंपि कामदेवं समणोवासयं एवं वयासी है भो कामदेवा ! तहेव जाव सोऽवि विहरइ, तए णं से देवे हस्थिरूवे कामदेवं समणावासयं अभीयं जाव विहरमाणं पासइ २ ता आसुरुत्ने ४ कामदेवं समणोवासयं सोण्डाए गिण्हेइ २ ना उई बेहासं उच्चि-5 हद २ ना तिक्तेहिं दन्तमुसलहिं पडिच्छइ २ ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेड, तए णं से कामदेवे, समणोवासए तं उज्जलं जाव अहियासेइ ( सूत्र २१). श्रान्तादयः समानार्थाः, 'सत्तङ्गपइट्ठियं' ति सप्ताङ्गानि चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानि प्रतिठितानि-भूमौ लग्नानि यस्य तत्तथा, 'सम्म' मांसोपचयात्संस्थितं गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातं 'पुरओ'अग्रत उदग्रं-उच्च, समुच्छ्रितशिर इत्यर्थः, 'पृष्ठतः पृष्ठदेशे वराहः-शूकरः स इव वराहः, प्राकृतत्वाननपुंसकलिङ्गन्ता, अजाया इव कुतिर्यस्य तदजाकुक्षि, अलम्बकुक्षि बलवत्त्वेन प्रलम्बो-दीघों लम्बोदरस्येव- गणपतेरिव अघर:|ओष्ठः करश्च-दस्तो यस्य तत्मलम्बलम्बोदराधरकर, अभ्युद्गतमुकुला-जातकड्मला या मल्लिका-विचकिलस्तद्वत् विमलधवलौ दन्ती सव अनुक्रम [२३] LIATurmurary.orm कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग: ~57~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy