________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
------ मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
चिता वत्तिः
कामदेवाध्ययनम्
दशाङ्ग
॥२४॥
प्रत सूत्रांक [२१]
दीप
यस्य अथवा प्राकृतत्वान्माल्लकामुकुलवदभ्युद्गती उन्नती विमलधवलौ च दन्तौ यस्य तदभ्युद्गप्तमुकुलमल्लिकाविमलधबलदन्तं, काञ्चनकोशीप्रविष्टदन्तं, कोशी-प्रतिमा आनामितम्-ईपन्नामितं यच्चाएं-धनुस्तद्वया ललिता च-बिलासवती संवेल्लिता च-वेल्लन्ती सङ्कोचिता वा अग्रशुण्डा-शुण्डानं यस्य तत्तथा, कूर्मवत्कर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्तपुच्छमिति कठयम् ।। (मू. २१) । तए णं से देवे हथिरुवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसक्कइ २ ता पोसहसालाओ पडिणिक्खमइ २ ता दिव्वं हत्थिरूवं विप्पजहइ २ ना एग महं दिव्वं सप्परूवं विउब्बइ उम्गविसं| चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचञ्चलजीहं धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिब्वचण्डरोसं सप्परूवं विउच्वइ २ ना जेणेव पोसहसाला जेणेव कामदेवे समणावासए । तेणेव उवागच्छइ २ ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया जाव न भजेसि तो ते अन्जव अहं सरसरस्स कार्य दूरूहामि २ ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमि २ चा तिक्खाहि विसपरिगयाहिं दाढाहिं उरंसि चेव निकुडेमि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ बबरोविज्जसि, तए णं मे कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं बुत्ने समाणे अभीए जाब विहरइ, सोऽवि दोच्चपि तच्चपि ।
अनुक्रम [२३]]
॥ २४ ॥
Earpranaamvam umony
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~58~