SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [२], ------ मूलं [२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२०] दीप उपासक- वगए विहरइ, तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ता आसुरने २ कामदेवादशाङ्गतिवलियं भिउडिं निडाले साहट्ट कामदेचं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डिं करेइ, तए णं से काम- ध्ययनम् ॥२३॥ देवे समणावासए तं उज्जलं जाव दुरहियास वेयणं सम्मं सहइ जाब अहियासेइ ( सूत्रं २०) तिवलिय' ति त्रिवलिको भृकुटि-दृष्टिरचनाविशेष ललाटे 'संहृत्य विधायति चलयितुमन्यथाकत, चलनं च द्विधाका संशपद्वारेण विपर्ययद्वारेण च, तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति च विपर्ययतः ॥ (मू.२०) तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाय विहरमाणं पासइ २ ना जाहे नो संचाएइ । कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालिनए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ने परितन्ते । सणियं मणियं पच्चोसक्कइ २ ना पोसहसालाओ पडिणिक्खमइ २ ना दिव्वं पिसायरूवं विप्पजहइ २ ना एगं महं| दिवं हथिरुवं विउबइ सनपइट्ठियं सम्म संठियं मुजायं पुरओ उदग्गं पिट्ठओ वराह अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधरकर अभुग्गयमउलमल्लियाविमलधवलदन्तं कञ्चणकोसीपविट्ठदन्तं आणामियचावललियसंविल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसइनखं अल्लीणपमाणजुतपुच्छं मतं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं १ दिव्वं हस्थिरूवं विउब्वइ २ ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ ता ॥ २३ ॥ कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया तहेव भणद जाव न भजेमि तो ते अज्ज अहं अनुक्रम [२२] कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग: ~56~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy