SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [२], ---- मूलं [१८-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८-१९] --08-0090050.30.6000.30 दीप अनुक्रम [२०-२१] थितार्थक दुरन्तानि-दुष्टपर्यवसानानि प्रान्तानि-असुन्दरााण लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिजन्मकाले यस्य स हीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्तिवार्जितेति व्यक्तं, तथा धर्मश्रुतचारित्रलक्षणं कामयते-अभिलपति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया!, एवं सर्वपदानि, नवरं पुण्यं-शुभप्रकतिरूपं कर्म स्वर्गः-तत्फलं मोक्षो-धर्मफलं काढा-अभिलाषातिरेकः पिपासा-काङ्कातिरेका, एवमेतैः पदैरुत्तरोत्तरोऽभिलापप्रकर्ष एवोक्तः, “नो खलु' इत्यादि न खलु-नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः, केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डिं करोमीति वाक्यार्थः, तत्र शीलानि-अणुव्रतानि, व्रतानि-दिग्नतादीनि, विरमणानि-रागादिविरतयः, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधोपवासान्-आहारादिभेदेन चतुर्विधान् , 'चालित्तए' भङ्गकान्तरकरणतः 'शोभयितुं एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भक्तुं सर्वतः, 'उज्झितुं' सर्वस्या देशविरतेस्त्यागतः, परित्यक्तुं सम्यक्त्वस्यापि । त्यागादिति, 'अदृदुहवसट्टे' ति आर्तस्य-ध्यानविशेषस्य यो दुहवृत्ति-दुर्घटो दुःस्थगो दुनिरोधो वर्श:-पारतन्व्यं तेन ऋतःसपीडितः आतेदुर्घटवशातः, अथवा आतेन दुःखातः आतंदुःखातः, तथा वशेन-विषयपारतन्त्र्येण ऋतः-परिगतो वशातः, ततः कर्मजाधारय इति ।। अभीते इत्यादीन्येकार्थान्यभयमकर्षप्रदर्शनार्थानि (सू. १९) तए णं से देवे पिसायरूवे कामदेवं ममणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ २ ना दोच्चंपि तचंपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थिया जइ णं तुमं अज जाव क्रोविजसि, तए णं से कामदेवे समणोवामये तेणं देवेणं दोचपि तच्चपि एवं वुत्त समाणे अभीए जाव धम्मज्झाणो Pranaamaan unsony wwrajastaramorg कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग: ~55~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy