SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रतस्क न्ध : [२], ----------------------अध्य यन [५] ---------------------- मलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: % A प्रत सूत्रांक [२९] दीप अनुक्रम [४५] AAAAKAAR दान लोधव्यं-सामान्येन लोभो न विधेयः न तोष्टव्यं-प्राप्तौ न तोषो विधेयः न हसितव्यं प्राप्ती विस्मयेन हासो न विधेयो न स्मृतं वा-स्मरण मतिं वा-तद्विषयं ज्ञानं 'तत्यत्ति तेषु शब्देष कुर्थात, पुनरपि चेति-| शब्दगतं प्रकारान्तरं पुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान अमनोज्ञाः सन्तो ये पापकास्ते द अमनोज्ञपापकाः तान् 'किंतेसि तयथा आक्रोशो-म्रियखेत्यादि वचनं परुषं-रे मुण्ड! इत्यादिकं खिंसनं-14 निन्दावचनं अशीलोऽसावित्यादिकं अपमानं-अपूजावचनं यूपमित्यादिवाकये स्वमित्यादि यथा, तर्जन-ज्ञा8 स्यसि रे इत्यादि बचनं निर्भर्त्सन-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं-कुपितवचनं त्रासनं-फेस्का-1 दारादिवचनं भयकारि उस्कूजितं-अव्यक्तमहाध्वनिकरणं रुदितं-अश्रुविमोचनयुक्तं शब्दितं रटित-आरटीरूपं कन्दितं-आक्रन्दः इष्टवियोगादाविव निघुष्टं-निर्घोषरूपं रसितं-शूकरादिशब्दितमिव करुणोत्पादक विलपितं-आर्तस्वररूपमित्येतेषां द्वन्द्वः ततस्तानि श्रुत्वा तेष्विति सम्बन्धात् तेषु-आक्रोशादिशब्देषु अन्येषु चैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न, तेष्विति योजितमेव, श्रमणेन रोषितव्यं न हीलितव्यं नावज्ञा कार्या न निन्दितव्य-निन्दा न कार्या न खिंसितव्यं-लोकसमक्षं निन्दा न कार्या न छेत्तव्यं-अमनोज्ञहेतोद्रव्यस्य छेदो न कार्यः न भेत्तव्यं-तस्यैव भेदो न विधेयः न वहेयव्वं-न वधो विधेयः न जुगुप्सावृत्तिका वा-जुगुप्सावर्तनं लभ्या-उचितोस्पादयितुं-जनयितुं खस्य परस्य वा, प्रथमभावनानिगमनार्थमाह-एवं-12 उक्तनीया श्रोत्रेन्द्रियविषया भावना-श्रोत्रेन्द्रियं निरोद्धव्यं अन्यथा अनर्थ इत्येवंरूपा परिभावना आलो-12 manoma ~520~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy