________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२९]
धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधि| भावनाश्च सू० २९
॥१६०
दीप
प्रश्नव्याक- चना तया भावितो-वासितो भवति-जायते अन्तरात्मा, ततश्च मनोज्ञामनोज्ञत्वाभ्यां ये 'सुन्भिदुम्भित्ति २०श्रीअ- शुभाशुभाः शब्दा इति गम्यते तेषु क्रमेण यो रागद्वेषो तयोर्विषये प्रणिहिता-संवृतः आत्मा यस्य स तथा भयदेव. साधुः-निर्वाणसाधनपरः मनोवचनकायगुप्तः संवृतः-संवरवान् पिहितेन्द्रियो-निरुद्धहषीकः प्रणिहितेन्द्रियो वृत्तिः
वा तथाभूतः सन् चरेद-अनुचरेदनुपालयेत् धम्मैचारित्रं १॥ 'बिइय'ति द्वितीय भावनावस्तु चक्षरिन्द्रि- यसंवरो नाम, तचैवम्-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि नरयुग्मादीनि मनोज्ञभद्रकाणि सचित्ताचित्तमिश्रकाणि. केत्याह-काष्ठे-फलकादौ पुस्ते च-बस्ने चित्रकर्मणि प्रतीते लेप्ये-वृ(मृत्तिकाविशेषे शैले च पाषाणे दन्तकमणि च-गजविषाणविषयायां रूपनिर्माणक्रियायां पञ्चभिर्वणैर्युक्तानीति गम्यते, तथा अनेकसंस्थानसंस्थितानि ग्रन्धिर्म-अन्धनेन निष्पन्नं मालावत् वेष्टिम-वेष्टनेन निर्वृत्तं पुष्पगेन्दुकवत् पूरिम-पूरणेन निवृत्तं पुष्पपूरितवंशपंजरकरूपशेखरकवत् संघातिम-संघातेन निष्पन्नं इतरेतरनिवेशितनालपुष्पमालावत् एषां द्वन्द्वः, कानि चैतानीत्याह-माल्यानि-मालासु साधूनि पुष्पाणीत्यर्धः, बहुविधानि चाधिक-अत्यर्थ नयनममानसां सुखकराणि यानि तानि तथा, तथा वनखण्डान् पर्वतांश्च ग्रामाकरनगराणि च प्रतीतानि क्षुद्रिका
जलाशयविशेषः पुष्करणी-पुष्करवती वर्चुला वापी-चतुष्कोणा दीर्घिका-ऋजुसारणी गुजालिका-वसाकरणी सरःसरपतिका यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेनोदकं सञ्चरति सा सर:
सर-पत्रिका सागरः-समुद्रो चिलपतिका-धातुखनिपद्धतिः 'खाइय'त्ति खातवलयं नदी-निम्नगा सरः-ख
अनुक्रम
[४५]
~521