SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] प्रश्नव्याक र० श्रीअभयदेव. दृत्तिः ॥१५९॥ दीप अनुक्रम तथा नटनरीकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमखतूणइल्लतुंबवीणिकतालाचरैः पूर्व- धर्मनारे व्याख्यातः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानि च कानीत्याह-बहूनि अनेकानि परिग्रहविमधुरखराणां-कलध्वनीनां गायकानां यानि गीतानि सुखराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति । रतौ संवसम्बन्धः, तथा काशी-कल्याभरणविशेषमेखलापि तद्विशेष एव कलापको-ग्रीवाभरणं प्रतरकाणि प्रहेरक- पादपः आभरणविशेषः पादजालक-पादाभरणं घण्टिका:-प्रतीताः किंकिण्या-क्षुद्रघण्टिकाः तत्प्रधानं 'रयण'त्ति भिक्षाअरत्नसम्बन्धी उर्बो:-बृहज्जयोर्जालकं यत्तत्तथा 'छुड्डिय'त्ति क्षुद्रिका आभरणविशेषः नूपुर-पादाभरणं चलन- सन्निधिमालिकाऽपि तथैव कनकनिगडानि जालकं चाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् र्भावनाश्च किंभूतानित्याह-लीलाचङ्कम्यमाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्-सजातान् लीलासश्चरण- सू०२९ सञ्जनितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेपरूपाणि रिभितानि- स्वरघोलनावन्ति मञ्जुलानि च-मधुराणि तानि तथाऽतस्तानि, तथा गुणवचनानि चस्तुतिवादांश्च बहूनि-प्रचुराणि मधुरजनभाषितानि-अमत्सरलोकभणितानि श्रुत्वा, किमित्याह-तेष्वित्युसरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकारेषु शब्देषु मनोज्ञभद्रकेषु न, तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं-न रागकार्यः न ग ितव्यं-अप्राप्तेष्वाकाङ्का न कार्या न ॥१५९॥ मोहितव्यं-तद्विपाकपर्यालोचनायांन मूढेन भाव्यं न विनिघातं-तदर्थमात्मनः परेषां वा चिनिहननं आपत्तव्यं [४५] SC-* ~519~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy