________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [२],
---- मूलं [१८-१९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक- दशाङ्गे
कामदेवाध्ययनम्
प्रत
सूत्रांक
[१८-१९]
दीप अनुक्रम [२०-२१]
चकेशाः, तथा 'कपिलकपिलानि' अतिकडाराणि, विकृतानीत्यादि तथैव, पाठान्तरेण 'घोडयघुलं व तस्स कविलफरुसाओ उद्धलोमाओ दाहियाओ' तत्र परुषे-कर्कशस्पर्श ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिके-उत्तरौष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौ उष्ट्रस्येव लम्बा-प्रलम्बमानी, पाठान्तरेण ' उट्ठा से घोडगस्स जहा दोवि लम्बमाणा' तथा फाला-लोहमयकुशाः तत्सदृशा दर्घित्वात् 'से' तस्य 'दन्ता ' दशनाः, जिला यथा शूर्पकर्तरमेव, नान्यथाकारा, विकृतेत्यादि नदेव, पाठान्तरे 'हिङ्गुलुयधाउकन्दरविलं व तस्स वयणं' इति दृश्यते, तत्र हिन्लुको-वर्णद्रव्यं तद्रूपो धातुर्यत्र तत् तथाविधं यत्कन्दरविलं-गुहालक्षणं रन्धं तदिव तस्य बदनं, 'हलकुदाल हलस्योपरितनो भागः तत्सस्थिते-तदाकारे अतिवऋदी से तस्य 'हणुय'त्ति, दंष्ट्राविशेषौ, 'गल्लकडिलं च तस्स' चि गल्ल एव-कपोल एव कडिल्लं-मण्डकादिपचनभाजन गल्लकडिल्लं, चः समुच्चये, 'तस्य' | पिशाचरूपस्य 'खड्ड' ति गर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुट्ट' ति विदीर्ण, अनेनैव साधर्येण कडिल्लमित्युपमानं कृतं, 'कविलं'ति वर्णतः 'फरुसं' ति स्पर्शतः 'महल्लं' ति महत्, तथा मृदङ्गाकारेण-पर्दलाकृत्या उपमा यस्य स मृदङ्गाकारोपमः 'से' तस्य स्कन्धा-अंधदेशः, 'पुरवरे' ति पुरवरकपाटोपमं से तस्य वक्षा-उर:स्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्य मृत्तिकामयी कुशलिका तस्या यत्संस्थानं तेन संस्थितौ तस्य द्वावपि चाहू-भुजौ, स्थूलावित्यर्थः, तथा 'निसापाहाणे' चि मुद्गा| दिदलनशिला तत्संस्थितौ पृथुलत्वस्थूलत्वाभ्यां द्वावपि अग्रहस्ती-मुजयोराभूतौ, करावित्यर्थः, तथा 'निसालोढे' ति शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरखग्ल्या, स्थूलत्वदीर्घत्वाभ्यां, तथा 'सिप्पिपुडं ति शुक्तिसम्पुटस्यैकं दल तसंस्थानसस्थितास्तस्य 'नक्ख' ति नखाः हस्ताञ्जलिसम्बन्धिनः, वाचनान्तरे तु इदमपरमधीयते-'अडयालगसंठिओ उरो तस्स रोमगुविलो' ति अत्र अडया
COM
IN२१॥
REmirat
n
a
For
A
asurary.com
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~52~