________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ---------- -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
%
सूत्रांक
%
[२९]
दीप
एवाह-विगतरागद्वेषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद् गुप्तो| भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धखरूप इत्यर्थः, पुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीसतेजाः-तपस्तेजः प्रतीत्य अचलो-निश्चलः परीपहादिभिः यथा मन्दरो गिरिवरो मेरुरित्यर्थः अक्षोभ:-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलर-1 हितः तथा पृथिवीच सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, 'तवसाविय'त्ति तपसाऽपि च हेतुशाभूतेन भस्मराशिच्छन्न इव जाततेजा-वहिः, भावनेह-यथा भस्मच्छन्नो बहिरन्तर्वलति बहिम्लानो भवती-II त्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो भवति अन्तः शुभलेश्यया दीप्यत इति, ज्वलितहुताशन इच तेजसा ज्वलन् साधुपक्षे तेजो-ज्ञानं भावतमोविनाशकत्वात, गोशीर्षचन्द नमिव शीतलो मनःसन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात् इदक इव-नद इव सम एवं समिकः खभावो यस्य स तथा, यथा|| |हि वाताभावे हृदः समो भवति अनिम्नोन्नतजलोपरिभाग इत्यथैः तथा साधुः सत्कारन्यत्कारयोरनुन्नतानिम्नभावतया समो भवतीति, उष्टमुनिर्मलमिवादर्शमण्डलतलं प्रकटभावेन-निर्मायतया अनिगहितभावेन सुखभावः-शोभनखरूपः शुद्धभावो वेति शोण्डीर:-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा-अङ्गीकृतमहाबतभारोदहने जातसामयः सिंहो वा यथा मृगाधिप इति खरूपविशेषणं 8/
अनुक्रम [४५]
%
~516